________________
५० पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
२२१ मायया परया युक्तो रूपतारुण्यसंयुतः । पर्वताग्रे अशोकस्य छायामाश्रित्य संस्थितः ॥ ३३ शिलातलस्थो दुष्टात्मा वीणां दण्डेन वार(द)कः। सुस्वरं गायमानस्तु गीतं विश्वप्रमोदनम् ।।३४ तालमानक्रियोपेतं सप्तस्वरविभूषितम् । गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ॥ ३५ पर्वताग्रे स्थितो विम हर्षेण महताऽन्वितः । सखीमध्यगता सा तु पद्मावती वरानना ॥ ३६ अश्रुवे सुस्वरं गीतं तालमानलयान्वितम् । कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् ॥ ३७ गीतं हि सत्कियोपेतं सर्वभावसमन्वितम् । सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा॥३८ अशोकच्छायामाश्रित्य विमलेऽथ शिलातले । दृष्ट्वा भूपालवेषेण गोभिलं दानवाघमम् ॥ ३९ पुष्पमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाभरणशोभाढ्यं पद्मावती पतिव्रता ॥ ४० माथुरेशः समायातः कदा धर्मपरायणः । मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः॥ ४१ यावद्विचिन्तयेत्सा च तावत्पापेन तेन मा । समाहूतां सुवस्वा च एहि त्वं हि प्रिये मम ॥ ४२ चकिता शङ्किता सा च कथं भर्ता समागतः। लज्जिता दुःखिता जाता अधः कृत्वा ततो मुखम्४३ अहं पापा दुराचारा निःशङ्का परिवर्तिता । कोपमेवं महाभागः करिष्यति न संशयः ॥ ४४ यावद्धि चिन्तयेत्सा च तावत्तेनापि पापिना। समाहता स्वयं सा च एोहि त्वं मम प्रिये ॥४५ त्वया विना कृतो देवि प्राणान्धर्तु वरानने । न हि शक्नोम्यहं कान्ते जीवितं प्रियमेव च ॥ तव स्नेहेने मुग्धोऽस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ॥
ब्राह्मण्युवाच-- एवमुक्त्वा(क्ता) गता तस्य संमुखी लज्जयाऽन्विता ।समालिङ्ग य ततो दैत्यं सती पद्मावती तदा४७ एकान्तं तु समानीता सुभुक्ता स्वेच्छया ततः दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ॥४८
सुकलोवाचमुखस्थानेऽस्य संकेतमविन्दन्ती वरानना । स्ववस्त्रं सा परिगृह्य शङ्किता दुःखिताऽभवत् ॥ ४९ सा सक्रोधमुवाचाथ गोभिलं दानवाघमम् । कस्त्वं पापसमाचारो निघृणो दानवाकृतिः ॥ ५० शतुकामा समुद्युक्ता दुःखेनाऽऽकुलितेक्षणा । वेपमाना नदो राजन्दुःखभौरेण पीडिता ॥ ५१ मम कान्तच्छलेनैवं त्वमागतो दुरात्मवान् । नाशितं धर्मवत्कायं पतिव्रतमनुत्तमम् ॥ ५२ सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् । [*पश्य मे बलमत्रैव शापं दास्ये सुदारुणम्॥५३ एवं संभाषमाणां तां शप्नुकामां स गोभिलः ॥ इति श्रीमहापुगणे पाद्म भूमिखण्डे वेनोपाख्याने मुकलाचरित एकोनपचाशत्तमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-५८१४
अथ पधाशनमोऽध्यायः । मुकलोवाच
* एतच्चिदान्तर्गतः पाठो ज. पुस्तकम्थः ।। १ ड. ढ. 'मोहनम् । २ ज. 'तः । स्थितस्ता भोक्तकामस्तु ह। ३ ग. ज. ट. दु. हि मनोपे । ४ ग. ट... 'न चेतसा । ५ अ. ता त्वरंभाव है। ज. 'यः । एनश्चोवाच दैत्येन्द्रश्चिन्तयन्ती तदा स्थिताम् । त्वया विना क्षपन्देवि दिनानि कतिचित्त्वहम् ॥ दीनोऽस्मि सततं भद्रे प्रा। ७ ग. ड. मायिना । ८ ट. ह. क्षणं । छ. झ. ऋतं । ९ग.घ... छ. झ. ड. ढ. 'न लुब्धोऽस्मि । १० ज. मुदा । ११ ग. घ. ज. ट. दारुणाकृ' । १२ ज. 'दाऽत्यर्थ दुः। १३ ग. घ. ट. भावन पी। १४ ज. व आगतस्त्वं सद्ष्टधीः । ना। १५ च स्वरमुदि। १६ ज. हतम् । १७ म. ब्राह्मण्युवाच ।