________________
महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेसमस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः । ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ वैसते सौम्यभावेन नैव निन्दति कुत्सति । सुदेवां पापसंचारां स वै पण्डितबुद्धिमानं ॥ ४५ भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी । अहमेनां परित्यक्ष्ये ब्रह्माचारविनाशिनीम् ॥ ४६
ब्राह्मण्युवाचअद्य ज्ञातं त्वया कान्त सुताया गुणदृषणम् । तब मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ॥ ४७ अपत्यं लालयेत्तावद्यावत्पश्चमवार्षिकम् । शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ स्नानाच्छादनभक्ष्यैश्च भोज्यैः पेयेर्न संशयः । गुणेषु योजयेत्कान्त सद्विद्यासु च तान्सुनान ४९ गुणशिक्षार्थनिर्मोहः पिता भवति सर्वदा । पालने पोषणे कान्त संमोहः परिजायते ॥ ५० गुणं न वर्णयेत्पुत्रं कुत्सयेच्च दिने दिने । कठिनं च वदेत्रित्यं [*वचनैः परिपीडयेत् ॥ ५१ यथा हि साधयेन्नित्यं] सुविद्यां ज्ञानतत्परः । अभिमाने छलेनापि पापं त्यज्य प्रदूरतः ॥ निपुणो जायते नित्यं विद्यासु च गुणेषु च ॥ माता च ताडयेत्कन्यां स्नुषां श्वश्रूश्च ताडयेत् । गुरुश्च ताडयेच्छिप्यं ततः सिध्यति नान्यथा ५३ भायों च ताडयेत्कान्तो ह्यमात्यं नृपतिस्तथा । हयं च वाहयेद्वीरो गजं मात्री दिने दिने ॥ ५४ शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनान्पालनाद्विभो । त्वयेयं नाशिता नाथ सर्वदेव न संशयः ॥ ५५ साधे सुब्राह्मणेनापि भवता शिवशमेणा । निरङ्कशा कृता गहे तेन नष्टा महामते ॥ ५६ तावद्धि धारयेत्कन्यां गृहे कान्त वचः शृणु । अष्टवर्षान्विता यावत्मबलां नैव धारयेत् ॥ ५७ पितुर्गेहे स्थिता पुत्री यत्पापं हि प्रकुर्वते । उभाभ्यामपि तद्याति त्वेनस्ताभ्यामपि ध्रुवम् ॥ ५८ तस्मान्न धारयेत्पुत्री समर्थी निजमन्दिरे । यस्य दत्ता भवत्मा वे तस्य गह प्रपाषयत् ॥ ५९ ['तत्र यत्माधयेत्कान्त सगुणं भक्तिपूर्वकम् । कुलस्य जायते कीर्तिः पिता सुखेन जीवति।। ६० तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः । तत्रस्था वर्धते नित्यं पुत्रः पोत्रः सदेव सा ॥ ६१ पिता कीर्तिमवामोति सुतायाः सुगुणः प्रिय । तस्मान्न धारयन्कान्त गेहे पुत्री सभर्तृकाम् ६२ इत्यर्थे श्रूयते कान्त इतिहास (सी) भविष्यति । अष्टाविंशनिक प्राप्त युग द्वापरके महत ॥ ६३ उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो । चरित्रं ते प्रवक्ष्यामि शृणुर्वकमना द्विज ॥ ६४ इति श्रीमहापुगणे पाये भमिखण्डे वेनोपाख्यान सुकलाचरितं सप्तचत्वारिशोऽध्यायः ॥ ४ ॥
__ आदितः श्लोकानां समष्ट्यङ्काः-५७३३
अथाष्टचत्वारिंशोऽध्यायः ।
ब्राह्मण्युवाच-- मायुरे विषये रम्य मथुरायां नृपोत्तमः । उग्रसनेति विख्याती यादवः परवीरहा ।।
* एतचिहान्तर्गतः पाटो ग. घ. ज. ट. ड पुस्तकस्थः । । एञ्चिहान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. ट. इ. ८. पुस्तकस्थः ।
१ज. 'यं गौरवात्कान्ते। २ ग. घ. ज. ट. ड. वदते । ३ ज. 'न नवनां परिकु । ४ न. ति । वसुदेवा पापवृत्ति ज्ञात्वाऽसी पण्डितो द्विजः । म'। ५ ज.न् । किं भविष्यात मे पण्यमनया पापवृत्तया। अहमेनां परित्यक्ष्ये यम ब्रह्मवि. नाशिनी ।मा । ६ द. पुत्रान्मोहे । ७. लालने । ८ ज. 'ते । मुगणं ९ ग. घ. ज. ट. कुत्सितं । १.ट. शिक्ष्या बुं। ६।११ ग. घ. ज. ट. इ. प्रवासयें। १२ क. सह । ग. घ. ज. ट. किल । १३ ज. के तदा । उ।