SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१८ महामुनिश्रीव्यासपणीत [२ भूमिखण्डेतस्मात्तपःप्रभावं तं चालितं क्षोभितं मया । शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ पशुयोनिं गतं चेन्द्र मामे परिरक्षय । ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० तेन साधं गतश्चेन्द्रस्तं मुनि प्रत्यभाषत । दीयतामनुग्रहो नाथ सुसिद्धोऽसि द्विजोत्तम ॥ क्षम्यतामस्य वै पापं यदनेन हि ते कृतम् ॥ पुलस्त्य उवाचवचनात्तव देवेश क्षन्तव्यं च मयाऽपि हि । भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६२ इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः । तस्य हस्तायदा मृत्युरस्यैव च भविष्यति ॥ ६३ तदेष वै स्वकं देहं प्राप्स्यते नात्र संशयः । एतत्ते सर्ववृत्तान्तं तैव चैव निवेदितम् ॥ ६४ आत्मनश्च प्रवक्ष्यामि पत्या साधं शृणुष्व हि । मया च पातकं घोरं यत्कृतं पापया पुरा ॥ ६५ इति श्रीमहापुराणे पाझे मिखण्डे वेनोपाख्याने मुकलाचरिते षटचत्वारिंशोऽध्यायः ॥ ४६ ॥ आदितः श्लोकानां समयङ्काः-५६६९ अथ सप्तचत्वारिंशोऽध्यायः । मुकलोवाच---- मुंश्रवा चारुसर्वाङ्गी तामुवाचाथ शूकरीम् । पशुयोनिं गता त्वं हि [*कथं वदमि मंस्कृतम् ।। १ एवंविधं महाज्ञानं कस्मातं वदस्व मे । कथं जानामि वै भर्नुश्चरितमात्मनः शुभे ।। २ भूकर्युवाच--- पँशार्भावेन मोहन मुष्टाऽह वरवर्णिनि ] । निहता खडबाणेश्च पतिता रणमूर्धनि ॥ ३ मूर्छाऽभिपरिक्लिन्ना ज्ञानहीना वरानने । त्वयाऽभिषिक्ता तोयेन पुण्यहस्तेन सुन्दरि ॥ ४ पुण्योदकेन शीतेन तव हस्तगतेन वे । अभिषिक्ते हि मे काये मोहो नष्टां विहाय माम् ॥ ५ यथा भानोः सुतेजोभिरन्धकारः प्रयाति सः। तथा तवाभिषेकेण मम पापं गतं भुभे ॥ ६ प्रसादात्तव चार्वणि लब्धं ज्ञानं पुरातनम् । पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ श्रूयतामभिधास्यामि पूर्ववृत्तान्तमात्मनः । यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ कलिङ्गाख्ये शुभे देशे श्रीपुरं नाम पत्तनम् । सर्वसिद्धिसमाकीर्ण चतुर्वर्णनिषेवितम् ॥ वसति स्म द्विजः कश्चिद्वसुदत्तेति नामतः । ब्रह्माचारपरो नित्यं सत्यधर्मपरायणः॥ १० वेदेवत्ता ज्ञानवेत्ता शुचिष्मानगुणवान्धनी । धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः॥ ११ तस्याहं तु सुता भद्रे सौदरेः स्वजनवान्धवैः। अलंकारः सुशृङ्गारेभूषिताऽस्मि वरानने ।। १२ सुदेवा नाम मे तातश्चकार स महामतिः। तस्याहं दयिता नित्यं पितुश्चापि महात्मनः ॥ १३ रूपेणापतिमा जाता संसारे नास्ति तादृशी । रूपयौवनगर्वेण मत्ताऽहं चारुहासिनी ॥ १४ * एतच्चिदान्तर्गतः पाठो ग. घ. ज. ट. ड पुस्तकस्थः । . ज. स्मात्तु तपसे विप्रश्चालितः क्षोभितो मया । २ ग, घ. ज. ट. ड 'र्मार्थपा। ३ ग. घ. ज, तस्य देवि नि'। ४ ज. 'तं पूर्वजन्मनि । ई।५ ग. घ. ज. ड. सुदेवा । ८. सुरुचा । ६ ड. दृशम् । ७ इ. पशुयोगेन । ८ ग. घ. ज. द. ड. 'याऽतिपरिच्छिन्ना । ९ क. 'म् । तस्मिातो वराकस्म नाना वसुदत्ते न सः । १० ट. 'श्चिद्वासुदेवेति । ११ ज. ब्रह्मचर्यप। १२ घ. घ. ज. ड. वेदवेदान्तवेत्ताऽसौ शु। १३ ग. घ. 'ने । वसुदेवा ततो नाम चका। ज. ने । वसुदेवति मे नाम चका। द.'ने । वासुदेवस्ततो नाम चका। ह.'ने । मुदेवेति च मे नाम चका।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy