________________
२१५
४६ षट्चत्वारिंशोऽध्यायः] पद्मपुराणम् । अथ ते लुब्धकाः शूराः संप्राप्ताश्च स्वरंहसा । यथा तेनापि मार्गेण] त्रयस्ते प्रेषिता नृपम् ॥१३ तिते तत्पथं रुद्ध्वा द्वावेतो जननीसुतो । लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धरीः॥ १४ प्रहन्यस्तोमरस्तीक्ष्णैश्चक्रेश्च मुशलैस्ततः । मातरं पृष्ठतः कृत्वा तनयो युयुधे स तैः॥ १५ टंट्या निहताः केचित्केचित्तुण्डेन पातिताः। संजघान खुराप्रैश्च शूराश्च पतिता रणे ॥ १६ युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना। पितुः सकाशाच्छूरोऽयमिति ज्ञात्वा स संमुखः ॥१७ वाणपाणिर्महातेजा मनुसूनुः प्रतापवान् । निशितेनापि बाणेन अर्धचन्द्रानुकारिणा ॥ १८ राज्ञा हनः पपातोा विद्धोरस्को महात्मना । ममार सहसा भूमौ पपात स हि शूकरः ॥ १९ पुत्रमोहात्परं विना तस्योपरि गता स्वयम् । तया च निहताः शूरास्तुण्डघातैमहीतले ॥ २० निपेतुर्लुब्धकाः शूराः कति नष्टा मृता नृप । द्रावयन्ती महत्सैन्यं दंष्ट्रया शूकरी ततः ॥ २१ यथा कृत्या समुद्भता महाभयविदायिका । तमुवाच ततो राजी देवराजसुता प्रिया ॥ २२ अनया निहतं राजन्महत्सैन्यं तवैव हि । कस्मादुपक्षसे कान्त तन्मे त्वं कारणं वद ॥ २३ तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् । महादोष(पः)पिये दृष्टं (टः)स्त्रीवधे दैवतैः किल२४ तस्मान्न घातये नारी प्रेषयेऽहं न कंचन । अस्या वधनिमित्तार्थे पापादिभेमि सुन्दरि ॥ २५ एवमुक्त्वा तदा राजा विरराम महामतिः । लुब्धको भार्गवो नाम ददृशे से तु शूकरीम् ॥ २६ कुवेती कदनं तेपां दुःसहां सुभटेरपि । प्रविव्याध सुवेगेन वाणेन निशितेन हि ॥ संलग्नेन सुवाणेन शोणितेन परिघुता । शोभमाना त्वरं प्राप्ता वीरश्रिया समाकुला ॥ २८ तुण्डन निहतं संख्ये झंझेरं तु तया पुनः। पतमानन तेनापि झणझणहता तदा ॥ २९ खड़गेन निशितेनापि पपान विदलीकृता । श्वसमाना रणे राजन्मूर्छा याति परिष्ठुता ॥ ३० दुःखेन महताऽऽविष्टा जीवमाना महीनले ।।
इति श्रीमहापुराणे पाझे भमिग्वण्डे सुकलाचरिने पनचत्वारिशोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--५६०४
२७
अथ पटचत्वारिशोऽध्यायः ।
सुकलोवाचश्वमती शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम् । मुंदेवा कृपयाऽऽविष्टा गता तां दुःखितां प्रति ॥१ अभिपिय मुखं तस्याः शीतलनोदकेन वा । पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ पुण्यतोयेन शीतेन सा उवाचाभिपिश्चतीम्। [उवाच मानुषीं वाचं सुस्वरं नृपतेः प्रियाम् ॥ ३ भद्रं भवतु ते देवि त्वभिपिक्ता त्वया यदि । संस्पर्शादर्शनात्तेऽद्य गतो में पापसंचयः ॥ ४ तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम् । चित्रमेतन्मया दृष्टं कृतं त्रेतानयं(?)कदा ॥ ५
* एशिदान्तर्गतः पाठः क. ख. ग. घ. १. च. झ. 2. इ. द. पुस्तकस्थः । १ ज. राः । प्रासश्च तोम । २ छ. तीक्ष्णः शरैश्च । ३ ग. घ. ट. इ. ध खुरः । दं। ४ ज. ताः । अन्ये खुराग्र. निहताः शू । ५ज. 'ख्य राज्ञा तेन म। ६ इ. ८. 'त्रशोकात्प। ७ ग. भृगुवा । ८ ग. सु तु सुन्दरीम् । ज. शरसुन्दरीम् । ९ ग. घ. ट. कटेन । ज. दंदया। १० ग. घ. भृगवं । ज. इ. भृगुवान् । ११ इ. द. झर्झरेण ह। १२ ज. विह्वली' । १३ ग. घ. सुरुचा। १४ ग. घ. ज. ट. 'च्य खुरांस्तस्याः । १५ ज. शुकरीं । १६ ज. मुदेवा । १७ ज. भवेश्च मे दें। १८ जटं सुकृत तर्कये यथा । प ।