________________
महामुनिश्रीव्यासप्रणीतं -
विष्णुरुवाच
२०
रूपं शीलं गुणं भक्तिं समालोक्य च सर्वथा । सौकुमार्य विचार्यैव कृकलः स पुनः पुनः ।। १० यद्येवं स्याद्गमिष्यामि दुर्गमार्ग सुदुःखदम् । रूपमेव भवेच्चास्याः शीतातपतिम् ॥ 1 पद्मपत्रप्रतीकाशमस्याश्चाङ्गं मवर्णकम् । महावातेन शीतेन कृष्णवर्ण भविष्यति ॥ पथि कर्कश सुग्रावैः पादौ चास्याः सुकोमलौ । एप्येते वेदनां तीव्रां यथा गन्तुं न च क्षमा ।। २२ तृष्णाभिः परीताङ्गी की केयं भविष्यति । वामाङ्गी मम च स्थानं धर्मस्थानं वरानना ।। २३
२५
२०४
[ २ भूमिखण्डे
प्राणप्रिया नित्यं नित्यं धर्मस्य चाऽऽश्रयः । नाशमेति यहा बाला मम नाशी भवेदिह ॥२४ इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी । न नयिष्ये च तत्तीर्थमेकचैव व्रजाम्यहम् ॥ २५ चिन्तयित्वा क्षणं तेन कृकलेन महात्मना । तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम ।। २६ पुनश्वोवाच सुकला भर्तारं प्रस्थितं तदा । अनघा नैव संत्याज्या पुरुषः शृणु सत्तम ।। मूलमेव हि धर्मस्य पुरुषस्य महामते । ज्ञात्वा चैवं महाभाग नय मामपि सांप्रतम् ||
२७
विष्णुरुवाच -
३१
३३
श्रुत्वा सर्वं हि तेनापि प्रियया बहुभाषितम् । महस्यैव वचो त मा मैवं कृपणं वेद ।। नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये । येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।। ३० दशाङ्गधर्मस्तेनापि परित्यक्तो वरानने । तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कढ़ी मिये ॥ एवमाभाष्य तां भार्या संबोध्य च पुनः पुनः । तया चाज्ञातमात्रेण सार्थेन स तु संगतः ।। ३२ गते तस्मिन्महाभागे कृकले पुण्यकर्मणि । देवकर्मसुवेलायां काले पुण्ये शुभानना ॥ नैव पश्यति भर्तारमागतं मन्दिरं निजम् । समुत्थाय त्वरायुक्ता रुदन्ती सुकला तदां ॥ ३४ पृच्छति स्माथ सा बाला भर्तुः शांकातिपीडिता । युष्माभिर्वै महाभागा दृष्टोऽसौ कृकलो मम३५ प्राणेश्वरो गतः कापि भवन्तो मम बान्धवाः । [*यदि दृष्टो महाभागाः कुकलो मम सांप्रतम् ३६ भर्ता मे पुण्यकर्ता वै सर्वज्ञः सत्यपण्डितः ] । कथयन्तु महात्मानो यदि दृष्टां महामतिः ।। ३७ तस्यास्तद्भाषितं श्रुत्वा ताम्रचुस्ते महामतिम् । धर्मयात्राप्रसङ्गन नाथस्ते कलः शुभे ।। ३८ तीर्थयात्रां गतो भद्रे कस्माच्छांचसि सुव्रते । साधयित्वा महातीर्थं पुनरेष्यति शोभने ॥ एवमाश्वासिताँ भीरुः पुरुषैराप्तकारिभिः । पुनर्गेहं गता राजन्सुकला चारुभाषिणी ॥ रुरोद करुणं दुःखं सुकलाऽपि परायणा । यावदायाति मे भर्ता भूमौ स्वप्स्यामि संस्तरे ॥ ४१ घृतं तैलं न भोक्ष्येऽहं दधि क्षीरं तथैव च । लवणं च परित्यक्तं ताम्बूलं हि तथैव च ।। ४२ मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा । एकाहारा निराधारा तावत्स्थास्यं न संशयः ॥ ४३ [+ यावच्चाssगमनं भर्तुः पुनरेव भविष्यति । एवं दुःखान्विता भृत्वा एकवेणीधरा पुनः ] ||४४ एककञ्चुकसंवीत मलिना च बभूव सा । मलिनेनापि वस्त्रेण त्वेकेनैव स्थिता पुनः ||
३९
४०
४५
* एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः । एतचिद्वान्तर्गत: पाटो ग. घ. ड. छ. झ. ड. ट. पुस्तकस्थः ।
+
ܘܕ
१ ङ. छ. झ. ट. क्य वयस्तथा । २ड. ड. छ. झ.ह. झञ्झावातन । ३ ज. शकृपयः पा ४ ग. घ. ट. पथा । ड. पथि । ५ क. ख. च. 'ङ्गी दृश्येयं न भ । ६ क. ख. च. झ. नित्यं प्रिया प्रा । ७ क. ख. ड. च. छ. झ. ट. स्वतन्त्रा । ८ क. ख. ड. झ. ड. ड. ते तामेवं कृकलः पुनः । । ९ ट. पुनः । १० क. ख. च. 'दाचन । ए । ११ क. ख. ङ. च. झ. ट. महासतीम् । १३ ग घ ट ता तैस्तु ता पतिभावा बं ।
छ. झ. ८. 'दा । वयस्याः पृच्छति भर्तुर्दु खशों । १२ क. ख. ङ च छ वयस्यैश्वारुवादिभिः । ड. ता तैस्तु वयस्यैश्रावादिभिः । १४ ग घ ट