SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०३ ४१ एकचत्वारिंशोऽध्यायः] पद्मपुराणम् । जलपात्राण्यनेकानि सोदकानि नृपोत्तम । वाहनानि विचित्राणि पानान्येव महामते ॥ १३ नानागन्धं सकर्पूर पादयो सुखभदौ । उपानही प्रदातव्यौ यदीच्छेद्विपुलं शुभम् ॥ एतैर्दानमहाराज यममार्ग सुखेन वै । प्रयाति मानवो नूनं यमदूतैरलंकृतम् ॥ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने चत्वारिंशोऽध्यायः ॥ ४० ॥ आदितः श्लोकानां समष्ट्यङ्काः-५३२९ अथैकचत्वारिंशोऽध्यायः । & wa N वेन उवाच-- पुत्रो भार्या कथं तीर्थ माता पिता कथं वद । गुरुश्चैव कथं तीर्थ तन्मे विस्तरतो वद ॥ १ विष्णुरुवाचअस्ति वाराणसी रम्या गङ्गायुक्ता महापुरी । तस्यां वसति वैश्यो हि कृकलो नाम नामतः॥२ तस्य भार्या महासाध्वी साधुव्रतपरायणा । धर्माचारपरा नित्यं सा वै पतिपरायणा ॥ ३ सुकला नाम पुण्यागी सुपुत्रा चारुमङ्गला । सत्यंवदा शुंभा शुद्धा प्रियाकारा प्रियव्रता ॥ ४ एवंगुणसमायुक्ता सुभगा चोरुहामिनी । स वैश्य उत्तमो वाग्मी धर्मज्ञो ज्ञानवान्गुणी ॥ ५ पुराणे श्रौतधर्मे च सदा श्रवणतत्परः । तीर्थयात्राप्रसङ्गेन बहुपुण्यपदायकम् ॥ श्रद्धया निर्गतो यात्रा नीर्थानां पुण्यमङ्गलम् । ब्राह्मणानां प्रमङ्गेन सार्थवाहेन तेन वै ॥ ७ पस्थितो धर्ममार्ग तु तमुवाच पतिव्रता । पतिस्नेहेन संमुग्धा भतारं वाक्यमब्रवीत् ॥ सुकलोवाचअहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय । पतिमार्ग प्रयाताऽहं पतिदेवं यजाम्यहम् ॥ ९ कदा नैवं भवांस्त्याज्यः सद्भावाच्च द्विजोत्तम । तव च्छायां समाश्रित्य करिष्ये व्रतमुत्तमम् ॥१० पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम् । पुण्या स्त्री कथ्यते लोके या स्यात्पतिपरायणा ॥११ युवतीनां पृथक्तीर्थ विना भर्तुर्द्विजोत्तम । सुखदं नास्ति वै लोके स्वर्गमोक्षमदायकम् ॥ १२ सव्यं पादं स्वभर्तुश्च प्रयागं विद्धि मत्तम । वामं च पुष्करं तस्य या नारी परिकल्पयेत् ॥ १३ तस्य पादोदकस्नानात्तत्पुण्यं परिजायते । प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः ॥ १४ सर्वतीर्थसमो भर्ता सर्वधर्ममयः पतिः । मरवानां यजनात्पुण्यं यद्वै भवति दीक्षिते ॥ तत्पुण्यं समवाप्नोति भतुश्चेव हि मांप्रतम् ॥ प्रयागं पुष्करं चैव यात्रां कृत्वा हि यद्भवेत् । तत्फलं समवामोति भर्तुः शुश्रूषणादपि ।। १६ समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु । नास्त्यस्या हि पृथग्धर्मः पतिशुश्रूषणं विना ॥ १७ तस्मात्कान्त सहायं ते कुर्वाणा सुखदायिनी । तव च्छायां समाश्रित्य त्वागमिष्यामि नान्यथा१८ १ क.च. स. ड. मोदकानि । २ ह. र यममार्ग सुखप्रदम् । उ । ३ क. इ.च.छ.स.८. सुखम् । ४ क.ग.घ.ड.च. छ.स. ट. इ. द. वो राजन्यम । ५ ङ. इ. ८. कृतः । । ६ क.ख.ग.घ..च.छ.स.ड... सदा । ७ ग. घ. प्रियका । ८ क. ख. ड. च. छ. झ. ट. प्रियप्रिया । ड. प्रियंकरा । ९ क.ख.च.स. शुभकारिणी । ङ. छ. चारुकारिणी। १० क. स. च. झ. व मया त्याज्यं भवता च द्वि। ङ. छ. द. व मया त्याज्यं स्याद्भवन्तं वै द्वि। ११ क. ख. ङ. च. छ. स. द. ध्ये धर्ममु । १२ क. ख. ङ. च. छ. झ. ढ, परिक्षालयत्। १३ क. ख. हु. च. छ. स. ह. 'पुण्यम । ग. घ.. वतीर्थम । १४ क. ख. ङ. च. छ. द. 'म् । गयादीनां सुतीर्थानां या ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy