________________
२०२
महामुनिश्रीन्यासमणीतं
[२ भूमिखण्डेकाश्चनेनापि संयुक्ता वस्त्रालंकारभूषणैः । तस्य दानस्य राजेन्द्र फलभोगं वदाम्यहम् ॥ १७ विपुला जायते लक्ष्मीर्दानभोगसमाकुला । सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल ॥ १८ विष्णुलोके वसेन्मयों यावत्तिष्ठति मेदिनी । तीर्थ गत्वा तु यो दद्याद्राह्मणेषु विभूषणम् ॥१९ भुक्त्वा तु विपुलान्भोगानिन्द्रेण सह मोदते । महापणि संप्राप्ते वस्त्रं च द्विजपुङ्गवे ॥ २० दत्त्वाऽग्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः । मोदते स तु वैकुण्ठे विष्णुतुल्यपराक्रमः ॥ २१ सवस्त्रं काञ्चनं दत्त्वा द्विजाय परिशीलिने । स्वेच्छया ह्यग्निसदृशो वैकुण्ठे वसते ध्रुवम् ॥ २२ सुवर्णस्य सुकुम्भं च घृतेन [ *परिपूरयेत् । पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम् ॥ २३ पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम् । प्रतिष्ठयेद्वेदमत्रैस्तं संपूज्य ] महामते ॥ २४ उपचारैर्वरेश्चैव पोडशैः परिपूजयेत् । स्वलंकृत्य ततो दद्याद्राह्मणाय महामते ॥ २५ षोडशैव ततो गावः सवस्त्राः कांस्यदोहिनीः । कुम्भयुक्ताश्च चत्वारो दक्षिणां च सकाञ्चनाम् २६ तथा द्वादशका गावो वस्त्रालंकारभूषणाः । पृथग्भृताय विप्राय दातव्या नात्र संशयः ॥ २७ एवमादीनि दानानि ह्यन्यानि नृपनन्दन । तीर्थकालं सुसंप्राप्य पात्रसंपत्तिमेव च ॥ श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत् ॥
विष्णुरुवाचविष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् । तस्य दानस्य भावेन भावेन परिभावितः ॥ २९ तादृक्फलं समश्नाति मानुषो नात्र संशयः। आभ्युदयिकं प्रवक्ष्यामि यज्ञादिषु प्रदीयते ॥ ३० तेन दानेन तस्यापि शुद्धेन च नृपोत्तम । प्रज्ञादृद्धिमवामोति नैव दुःखं च विन्दति ॥ ३१ भोगान्भुङ्क्ते स धर्मात्मा जीवमानस्तु सांप्रतम् । ऐन्द्रांस्तु भुतेऽसौ भोगान्दाता दिव्यगतिः पुनः३२ स्वकुल नयते स्वर्ग कल्पानां च सहस्रकम् । एवमाभ्युदयं प्रोक्तमथान्यं ते वदाम्यहम् ॥ ३३ कायस्य संक्षयं ज्ञात्वा जरया परिपीडितम् । दानं तेन प्रदातव्यमाशां कस्य न कारयेत् ॥ ३४ मृते मयि च मे पुत्रा अन्ये स्वजनवान्धवाः । कथमते भविष्यन्ति मां विना सुहृदो मम ॥ ३५ तेषां मोहात्ममुग्धोऽपि न ददाति स किंचन । मृत्यु प्रयाति मोहात्मा रुदन्ति मित्रबान्धवाः ३६ दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः । संकल्पयन्ति दानानि मोक्षं वै चिन्तयन्ति च ३७ तस्मिन्मते महाराज मायामोहे गते सति । विस्मरन्ति च दानानि लोभात्मानो ददन्ति न ॥३८ योऽसो मृतो महाराज यमपथं सुदुःखितः । तृषाक्षुधासमाक्रान्ता बहुदुःखः प्रपीडितः ॥ ३९ तस्मादान प्रदातव्यं स्वयमेव न संशयः । कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम ॥ ४० संसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते । ज्ञानवता प्रदातव्यं स्वयमेव न संशयः ॥ ४१ अन्नं पानं च ताम्बूलमुदकं काश्चनं तथा । सुगां संवत्सां भूमिं च फलानि विविधानि च ४२
___ * एतच्चिहान्तर्गतः पाठः क. ड च. छ. झ. ड. . पुस्तकस्थः । १ क. च. 'लभावं व। २ इ.क्त स्वर्णपात्रस। ३ क, ड, च. छ. ज. स. ट. ड. द. ते दिवि । ४ क.च. 'ठेस सुखी भवेत्।सु । ५ ङ. ढ. सुरूपाः। ६ क. ड. च. छ. झ. ह. 'मादिसुदा ७ क. ड. च. छ. झ. ड. ढ.'च-व्रतमु । ग. घ. 'च-ब्रह्मम। क. ग. घ. ङ. च. छ. झ. ट, इ. ढ. प्रजाव। ९ क. ड.छ. स. ठ. दिव्यां गतिं गतः । स्व। १ क. उ. च, छ. 'नः । सुकुले जायते स्वर्गात्पुण्यानां च महात्मनाम् । ए । ग. स. ट. 'नः । सुकुले जायते स्वर्गात्कुल्यानां च महात्मनाम्। एं। 3. सुकले जायते स्वगात्कुलानां च महात्मनाम् । ए। ११ ग. घ. सूवत्सां । १२ क. ङ.च. झ.ट. त्सां छत्रं व भामि चैव बनेकधाम् । ज।