________________
४० चत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
२०१ अंतिस्तब्धाय नो देयं शठाय च विशेषतः । वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः ॥ श्राद्धे दाने च राजेन्द्र नैव युक्तः कदाचन ॥ अथ दानं प्रवक्ष्यामि येत्फलं पुण्यदायकम् । काले तीर्थेषु पात्राणां श्रद्धायोगाच्च जायते ॥७७ नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् । नास्ति श्रद्धाममं तीर्थ संसारे प्राणिनां नृप । श्रद्धाभावेन संयुक्तो मामेव परिसंस्मरेत् । पात्रहस्ते प्रदातव्यं द्रव्यमेव नृपोत्तम ॥ ७९ एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् । अनन्तं तदवामीति मन्प्रमादात्सुखी भवेत् ।। ८० ___ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनं पाग्यान एकोनचन्वारिंशोऽध्यायः ॥ ३९ ॥
आदितः श्लोकानां समयङ्काः-५२८४
अथ चत्वारिशोऽध्यायः ।
वेन उवाचनित्यदाने फलं चैव त्वत्तः पूर्व मया श्रुतम् । नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् ॥१ वन्सर्वं हि ममाचक्ष्व प्रसार्दा जगदीश्वर । शृण्वस्तृप्ति न गच्छामि श्रोतुं श्रद्धा प्रवर्तते ॥ २
विष्णुरुवाचनैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम । महापर्वणि संप्राप्ते येन दानानि श्रद्धया ॥ ३ मत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु । गजं रथं प्रदत्तं यो ह्यश्वं चापि नृपोत्तम ॥ ४ सं च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः । जायने हि महाराज मत्प्रसादान संशयः॥ ५ राजा भवति धमात्मा ज्ञानवान्बलवान्सुधीः । अजयः सर्वभूतानां महातेजाःप्रजायते ॥ ६ महापर्वणि संप्राप्ते भूमिदानं ददाति यः । गोदानं वा महाराज सर्वभोगपतिर्भवेत् ।। ७ ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः । महादानं तु यो दद्यात्तीर्थे पर्वणि चाऽऽगते ॥ ८ [*तेषां चिह्न प्रवक्ष्यामि भूपतित्वं प्रजायते । ] तीर्थ पवणि मंगाने गुप्तदानं ददाति यः॥ ९ निधीनामाशु मंप्राप्तिरक्षरा परिजायने । महापर्वणि संप्राप्ते तीर्थेपु ब्राह्मणाय च ॥ १० सुचेलं च महादानं काञ्चनेन समन्वितम् । पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ॥ ११ जायन्ते बहवः पुत्राः सद्गुणा वंदपारगाः। आयुष्मन्तः प्रजावन्तो यशःपुण्यसमन्विताः ॥ १२ विपुलाश्चैव यज्वांनो ज्ञाततच्या महामन । सौख्यं च लभते पुण्यं धर्मवान्परिजायते ।। महापर्वणि संप्राप्त तीर्थ संप्राप्य यत्नतः । कपिला काञ्चनीं दद्याहाह्मणाय महात्मने ॥ १४ तस्य पुण्यं प्रवक्ष्यामि दानस्यास्य महामत । कपिलादा महाराज महासौख्यं प्रभुञ्जते ॥ १५ यावहह्मा प्रजीवंत तावत्तिष्ठन्ति सर्वशः । महापर्वणि संप्राप्त ह्यलंकृत्य च गां तदा ॥ १६
* एतांच्चदान्तर्गतः पाट: क. ग. घ दु. च. छ. श. ट. इ. द. पुस्तकस्थः । . १ क. ख. च. छ. झ. अतृप्तश्च न दातव्य शौं । इ. द. अतृप्ताय न दातव्य । य. घ. ट. अतिधृष्टे न दातव्यं श। २ क. ख. ड. च. छ. झ द. मफलं । ३ क. ख. च. छ. झ. 'व्य स्वल्पम । 6 क. इ. च. छ. झ. द. 'दाद्धि प्रयत्नत । श। ५ ग, घ, ट. ते यः पृथ्वीदान नृ । ६ ग. घ. ट. सन यक्तः पुण्यदेहे नृ। ७ क. इ. च. इ. 'लोकप। ८ क. हु.च. छ. झ.ड. द. 'दानानि यो दद्यातीर्थ पर्वणि पात्रवित् । ते । ग. घ. ट. 'दानानि यो दद्यात्तीर्थे सर्वाणि पात्रावत् । ते । ९ क. च. 'ते । सर्वशास्त्रविदो हृष्टाः सगणा । १० ट. 'वन्तः पशपत्रम। ११ क. ग. घ. तु. च. छ. श. ट. ह. द. जायन्ते । १२ क. हु. च. छ. झ. द. ज्यान: स्फीता लक्ष्मीमहा । १३ ग. घ. ड. सकाबनीं।