________________
२०० महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेतीर्थरूपा महारूपाः सागराः सप्त एव च । मानसायास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥ ५३ निर्जला अपि ताः प्रोक्तास्तीर्थरूपा न संशयः। स्वल्पा नद्यो महाराज तासु तीर्थ प्रतिष्ठितम्॥ खातेष्वेव च सर्वेषु वर्जयित्वा च कूपकम् । पर्वतास्तीर्थरूपाश्च [*मेर्वाद्याश्च महीतले ॥ ५५ यज्ञभूमिश्च यज्ञश्च ] अग्निहोत्रे यथा स्थितः। श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः ॥५६ होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च । गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् ॥ ५७ सोमपायी वसेवत्र तीर्थ तत्र प्रतिष्ठितम् । आरामा यत्र वै पुण्या अश्वत्थो यत्र तिष्ठति ॥ ५८ ब्रह्मवृक्षो भवेद्यत्रै वटवृक्षस्तथैव च । [अन्ये च वन्यसंघाते तथा तीर्थ प्रतिष्ठितम् ॥ ५० [*एते तीर्थाः समाख्याताः पिता माता तथैव च । पुराणं पठ्यते यत्र गुरुयंत्र च तिष्ठति ॥ सुभार्या विद्यते यत्र तत्र तीर्थ न संशयः ॥ पिता चैव सुपुत्रश्च विद्यते यत्र तीर्थकम् । एतान्यपि च तीर्थानि राजवेश्म तथैव च ॥ ६१
वेन उवाचपात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम । प्रसादसुमुखो भूत्वा कृपां कृत्वा च माधव ॥ ६२
विष्णुरुवाचशणु राजन्महापाज्ञ पात्रस्यापि सुलक्षणम् । यस्मै देयं तु दानं च श्रद्धापूतैर्महात्मभिः॥ ६३ ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् । शान्तं दान्तं दयांपेतं शुद्धमेव विशेषतः ॥ प्रज्ञावन्तं ज्ञानवन्तं देवपूजनतत्परम् । तपस्यन्तं महाभागं वैष्णवं ज्ञानपण्डितम् ॥ धर्मज्ञं च सुशीलं च पाखण्डैस्तु विवर्जितम् । एवं पात्रं समासाद्य देयमन्यद्वदाम्यहम् ॥ ६६ 'एवमेतैर्गुणैर्युक्तं स्वसपुत्रं तथैव च । एवं पात्रं विजानीहि दुहितातनयं ततः ॥ जामातरं महाराज भावरेतैस्तु संयुतम् । गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम । एतान्येव सुपात्राणि दानयोग्यानि सत्तम । वेदाचारसमोपेतः पात्रत्वं चैव गच्छति ॥ ६९ वर्जयेकितवं विमं तथा काणं च वर्जयेत् । अतिकृष्णं महाराज कैपिलं परिवर्जयेत् ॥ ७० कर्कटाक्षं सुनीलं च श्यावदन्तं विवजेयेत् । नीलदन्तं तथा राजन्पीतदन्तं तथैव च ॥ ७१ गोदन्तं कृष्णदन्तं च बरं वातरोगिणम् । हीनाङ्गमधिकाङ्गं च कुष्टिनं कुनखं तथा ।। ७२ दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् । अन्यायेषु रता यस्य जाया विप्रस्य भूपते ॥ ७३ तस्य दानं न दातव्यं यदि ब्रह्मसमो भवेत् । स्त्रीजिताय न दातव्यं शोकार्ताय महामते ॥ ७४ व्याधिताय न दातव्यं मृतभोजिषु भूपते । चौराय च न दातव्यं संद्यः स्तेनसमो भवेत् ॥ ७५
* एतचिहान्तर्गत: पाट: क.ख. इ.च. छ. झ. ड.. पुस्तकस्थः । एतचिहान्तगतः पाठः क. ख. ग. घ.ड.च. छ. श. ह. द. पुस्तकस्थः । * एतचिह्नान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. ड. द. पुस्तकस्थः ।
१ क. ख.च. छ. झ.ड. ढ. जराः पल्वला: प्रो । २ क.ख.च.छ.झ.ड.द. म् । ख्यातेष्वेतेषु स । ग.घ.टम् । ख्याते । ३१. मिश्च श्राद्धं च दें। ४ ट. 'त्र बिस्व । ५ क. ख. ग.घ. ड. च. छ. झ. ट... ढ. 'यः । सुपुत्रास्तष्ठते यत्र तीर्थ तत्र न संशयः । ए। ६ क. ख. ड. च. छ. स. द. म् । सत्यवन्तं महापुण्यं वै । ७ क. ख. ड. च. छ. स. ढ. अलोल्यं । ट. गतलौल्यं । ८ क. ख. ङ. च. छ. स. ढ. नरोत्तम । ए। ९ क ख. ग. घ. ड.च.छ.झ.ट.ड.दृ. 'पेतस्तृप्ति नैव च गये। १.क. ख.ड.च.ड. द. त्किल तं वि। ११ क.ख.ड.च.छ.झ.ढ. 'णं सुधर्तकम् । । १२ ग.घ.ह. कुपितं । १३ ग. घ. 'दण्डं तथा राजन्पीतदण्ड त ।१४ क. ख. ङ. च. छ. स. ढ. गाघ्नं सक। १५ क. ख. र. च. झ. ढ. 'बरमतिश्मश्रुलम् । ग. घ.ज. "बरं वातशेष्मिणम् । ढ, 'बरं श्लेष्मिणं तथा।हीं। १६ क. ख. ङ. च. छ.स. ड. द. सपद्यत्रिस ।