________________
३९ एकोनचत्वारिंशोऽध्यायः ] पद्मपुराणम् । महता पापरोगेण तमेवं परितापये । नित्यकाले हि यदत्तमात्मार्थे दानमथिने ।। न तत्तं हि राजेन्द्र श्रद्धापूतेन चेतसा । तथा तांस्तारयाम्येतानुपायैर्दारुणैः किल ॥ २५
वासुदेव उवाचनैमित्तिकांस्तथा कालान्पुण्यांश्चैव तवाग्रतः । प्रवक्ष्यामि नरश्रेष्ठ स्वबुद्ध्या शृणु तत्त्वतः ॥ २६ अमावास्या महाराज पौर्णमामी तथैव च । यदा भवति संक्रान्तिर्व्यतीपातो नरेश्वर ॥ २७ प्रतिश्च तथा प्रोक्ता ह्येकादशी तथा भवेत् । महामाघी तथाऽऽषाढी वैशाखी कार्तिकी तथा २८ अमासोमसमायोगे मन्वादिषु युगादिषु । गजच्छाया तथा प्रोक्ता पितृक्षयतिथिस्तथा ॥ २९ पते नैमित्तिकाः प्रोक्तास्तवाग्रे नृपसत्तम । एतेषु दीयते दानं तस्य दानस्य यत्फलम् ॥ ३० तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपमत्तम । मामुद्दिश्य तु यो भक्त्या ब्राह्मणाय प्रयच्छति ॥ ३१ तस्याहं निर्विकल्पेन प्रयच्छामि न मंशयः । महन्सोव्यं महाराज स्वर्गमोक्षादिकं बहु ॥ ३२ काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् । बनानामेव सर्वेषां [देवादीनां तथैव च ॥३३ दानस्य पुण्यकालं तं संप्रोक्तं द्विजसत्तमैः । आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृपं ॥ ३४ शुभानामेव सर्वेषां] वैवाहिकमनुत्तमम् । पुत्रस्य जातमात्रस्य चौलमौञ्यादिकं तथा ॥ ३५ प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि । वापीकूपतडागानां गृहारामस्य यत्नतः ॥ ३६ तदाऽऽभ्युदयिकं प्रोक्तं मातृणां यत्र पूजनम् । तस्मिन्काले ददेदानं सर्वसिद्धिप्रदायकम् ॥ ३७ त्रिविधो य स्तु ते कालः प्रोक्तश्चैव नृपोत्तम । अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम् ॥ ३८ मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नृपोत्तम । तत्र दानं प्रदातव्यं यममार्गसुखपदम् ॥ ३९ नित्यनैमित्तिकाकालात्काम्याभ्युदयिकात्तथा। अन्त्यः कालः ममाख्याता महाराज तवाग्रतः॥४० एते कालाः ममाख्याताः स्वकर्मफलदायकाः । नीर्थस्य लक्षणं राजन्मवक्ष्यामि तवाग्रतः ॥ ४१ सुतीर्थानामियं गङ्गा भाति पुण्या सरस्वती । रेवा च यमुना तापी तथा चर्मण्वती नदी ॥ ४२ सरयूघर्घरा वेणा पुण्या पापप्रणाशिनी । कावेरी कपिला चान्या विशाला विश्वपावनी ॥ ४३ गोदावरी समाख्याता तुङ्गभद्रा नरोत्तम । ['पापानां भीतिदा नित्यं भीमरथी प्रपठ्यते ॥ ४४ वंदिका कृष्णगङ्गा च ह्यन्याः सरिद्वरोत्तमाः । एतासां पुण्यकालेषु सन्ति तीर्थान्यनेकशः ॥ ४५ ग्रामे वा यदि वाऽरण्ये नघः सर्वत्र पावनाः । तत्र तत्र प्रकर्तव्याः नानदानादिकाः क्रियाः ॥ यदा न ज्ञायते नाम तासां तीर्थस्य सत्तम । नाम चैव प्रकर्तव्यं विष्णुतीर्थमिदं नृप ॥ ४७ तीर्थेषु तद्वदेवोऽहं तीर्थ चापि न संशयः । मामेवोच्चारयेद्यो वै तीर्थदेवेषु साधकः ॥ ४८ तस्य पुण्यफलं जातं मन्नाम्ना नृपनन्दन । अज्ञातानां च तीथीनां देवानां नृपसत्तम ॥ ४९ स्नाने दाने महाराज मन्नामैव समुच्चरेत् । तीर्थानामेव राजेन्द्र धात्री नाम इदं कृतम् ॥ ५० सिन्धवः सप्त पुण्याख्याः सर्वस्थाः क्षितिमण्डले । यत्र तत्र प्रकर्तव्यं स्नानदानादिकं नृप ॥५१ अक्षय्यं फलमामोति सुतीर्थानां प्रसादतः।
*एतचिहान्तर्गतः पाठः क.ख.ग.घ..च.छ.झ.ट.इ... पुस्तकस्थः । एतचिहान्तर्गतः पाठः क.ख.ड.च.म.ड... पुस्तकस्थः।
१ ट. मश्रुभिः । न । २ क.ख.ड.च.छ.झ.ट.ड... 'प्रे परिकीर्तिताः । ए। ३ क.ख.ड.च.छ.झ.द.प।मखाना। ४ग. घ. ट. द. 'वृद्धिष। ५ क.ख.ड.च.छ.झ.. 'म् । आभ्युदयिकमेवं ते कालं प्रोक्तं द्विजोत्त। ६ इ. षु सर्वदा वासो ममास्त्यत्र न। ७ क.ख. ग. घ. ड. च. छ. झ. ट.इ. इ.म । नामान्येव नास्तत्र म। ८क. ख. ग. घ. डा. च. छ.स. इ. द. त्रा माला इमाः कृताः। मि ।