________________
र एकादशोऽध्यायः ]
पद्मपुराणम् । पस्थितं महाराज पूजयामास भारत । स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ बिरसा चाय॑मादाय शुचिः प्रयतमानसः । नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ दिलीपोऽहं तु भद्रं ते दासोऽस्मि तव सुव्रत । तव संदर्शनादेव मुक्तोऽहं सर्वकिल्विषः॥ २३ एवमुक्ता महाराज दिलीपो द्विपदां वरः । वाग्यतः प्राञ्जलिर्भूखा तूष्णीमासीयुधिष्ठिर ॥ २४ तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम् । दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥ २५
इति श्रीमहापुराणे पान आदिखण्डे दशमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-३६४
अर्थकादशोऽध्यायः ।
------ - वसिष्ठ उवाच--- अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । सत्यंन च महाभाग तुष्टोऽस्मि तव सर्वशः॥ ? यस्येदृशम्ते धर्माऽयं पितरस्तारितास्त्वया । तेन पश्यमि मां पुत्र याज्यश्चामि ममानघ ॥ २ प्रीतिर्मे वर्धते तेऽद्य बृहि किं करवाणि ते । यद्वक्ष्यमि नरश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥ ३
दिलीप उवाचपीते खयि वमिष्ठाय मवेलोकाभिपूजिते । कृतमित्येव मन्ये हि यदहं पृष्टवान्मभुम् ।। यदि त्वहमनुग्राह्यम्तव धर्मभृतां वर । प्रक्ष्यामि हुन्स्छं संदेहं तन्मे त्वं वक्तुमर्हसि ॥ अस्ति मे भगवन्कश्चित्तार्थेभ्यो धर्ममंशयः । तदहं श्रोतुमिच्छामि पृथक्मंकीर्तनं त्वया ॥ प्रदक्षिणां यः पृथिवीं कगंति द्विजसत्तम । किं फलं तम्य विप्रर्षे नन्मे शूहि तपोधन ॥
वमिष्ठ उवाचकथयिष्यामि तदहमृषीणां यत्परायणम् । नदकाग्रमनाम्तान शृणु तीर्थषु यत्फलम् ॥ ८ यस्य हस्तौ च पादी च मनश्चैव सुसंयतम् । विद्या नपश्च कीर्तिश्च स तीर्थफलमभुते ॥ प्रतिग्रहादुपावृत्तः मंतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स नीर्थफलमश्नुते ॥ १० अकल्किको निगहारोऽलब्धाहागे जितेन्द्रियः । विमुक्तः मर्वदापर्यः स तीर्थफलमभुते ॥ ११ अक्रांधनश्च गजेन्द्र सत्यशीलो दृढव्रतः । आन्मोपमश्च भनेषु म तीर्थफलमभुते ॥ ऋपिभिः क्रतवः प्रोक्ता वेदप्वपि यथाक्रमम् । फलं चैव यथातचं प्रेत्य चेह च मर्वशः॥ १३ न ते शक्या दरिद्रण यज्ञाः प्राप्तुं महीपते । बहूपकरणा यज्ञा नानासभारविस्तराः॥ १४ प्राप्यन्ते पार्थिवरते ममृद्धवा नरैः कचित् । न निधनरगणेरेकात्मभिरमाधनः ॥ १५ यो दरिद्ररपि विधिः शक्यः प्रामुं जनेश्वर । तुल्यो यज्ञफलैः पुण्यस्तं निबोध महीपते ॥ १६ ऋषीणां परमं गुह्यमिदं धर्मभृतां वर । तीथाभिगमनं पुण्यं यज्ञेरपि विशिष्यते ॥ अनुपाप्यातिरात्राणि तीर्थाभिगमनेन च । अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ १८ अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणः । न तत्फलमवामोति तीर्थाभिगमनन यत् ॥ १९
* मधिराषः ।
१४.१. 'च--वेदवेदाङ्ग तत्त्वज्ञ म । २. 'रो जिताहा।
क. यज्ञं ।४ ख. म. 'पोष्य त्रिरा।