________________
१९४
महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेविनिन्य धर्म सकलं सवेदं दानं सुपुण्यं परियज्ञरूपम् । पापस्य भावैबहुबोधितो नृपस्त्वङ्गस्य पुत्रो भुवि तेन पापिना ॥ इति श्रीमहापुराणे पाछे भूमिखण्डे वेनोपाख्याने षट्त्रिंशोऽध्यायः ॥ ३६ ॥
आदितः श्लोकानां समष्टयङ्काः-५१२०
अथ सप्तत्रिंशोऽध्यायः ।
सूत उवाचएवं संबोधितो वेनः पापभावं गतः किल । पुरुषेण तेन पापेन महापापन मोहितः ॥ ? नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः । वेदधर्म परित्यज्य सत्यधर्मादिको क्रियाम् ॥ २ सुयज्ञानां निवृत्तिः स्याद्वेदानां हि तथैव च । पुण्यशास्त्रमयो धर्मस्तदा तेरप्रवर्तितः ॥ ३ सर्वपापमयो लोकः संजातस्तस्य शासनात् । तेन यज्ञाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ॥ ४ न दानाध्ययनं विप्रास्तस्मिञ्शासति पार्थिवे । एवं धर्मप्रलोपोऽभून्महत्पापं प्रवर्तितम् ॥ ५ अङ्गेन वार्यमाणस्तु [*चान्यथा कुरुते भृशम् । पितुः पादौ ननामाथ मातुश्चैव दुरात्मवान् ॥ ६ सनकस्यापि विप्रस्य ह्यहमेकः प्रतापवान् । पित्रा निवार्यमाणश्च मात्रा चेव दुरात्मवान् ॥ ७ न करोति शुभं पुण्यं तीर्थदानादिकं तथा । आत्मभावं स्वरूपं च बहुकालं महायशाः॥ ८ पुनः पुनर्विचार्यैव कस्मात्पापी त्वजायत । [ 'तुङ्गः प्रजापतेः पुत्रो वंशलाञ्छनमागतम्] ॥ ९ ततः पप्रच्छ धर्मात्माँ राजा मधुरमेव च । कस्मादोषात्समुत्पनी वद सत्यं मम प्रिये ॥ १०
सुनीथोवाचेबाल्ये कृतं मया पापं सुशङ्खस्य महात्मनः। तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया ॥ ११ शताऽहं कुप्यता तेन दुष्टा ते संततिर्भवेत् । इति जाने महाभाग तेनायं दुष्टतां गतः ॥ १२ तच्छ्रुत्वा वचनं राजा दिष्टमेवान्वपद्यत । अथ सप्तर्षयस्तत्र वेनपार्श्व समागताः ॥ समाश्चास्य ततः प्रोचुरङ्गस्य तनयं प्रति ॥
ऋषय ऊचुःमा वेन साहस कार्षीः प्रजापालो भवानिह । त्वयि सर्वमिदं लोकं त्रैलोक्यं सचराचरम् ।। १४ धर्माधर्मात्मकं राजन्सकलं हि प्रतिष्ठितम् । पापकर्म परित्यज्य धर्मकर्म समाचर ॥ एवमुक्ते तु तैर्वाक्ये प्रहसन्वाक्यमब्रवीत् ॥
*एतचिहान्तर्गतः पाठः क. ख. दृ. च. छ. स. ८. पुस्तकस्थः। एतच्चिद्वान्तर्गतः पाठः क ख. ड. च. छ. श.इ. पुस्तकस्थः ।
१क.ख.प.छ च.छ स.ढ. पस्तुग । २ क.ख.ड.च.झ. जनेन । ३ क.ख.ड च. छ.म. द. त्यपुण्यादि । ४ क. ख. अ.च.छ स.ड. 'मयं धर्म तदा नैव प्रवर्तितम् । स । ५ क.ख.ड.च.छ. झ. द. तुझेन । ६ ङ. छ. झ. अयमें। ७ क.स्व.ग घ.
. च. छ. स. ट. ड. द. त्मा सुतां मृत्योर्महात्मनः । । ८ क.ख.ड.च.छ.झ ढ. कस्य दोषा । ९ क.ख.ग. च-पूर्वमेव सुवृत्तान्तमात्मन: पुण्यवादिनी ॥ समाचष्टे तदाऽाय मम दोषान्महामते ॥ सजात ईदृशः पुत्रो महापापी द्विजोत्तम ॥ बीडमाना समाभाज्य भर्तारं भयवितला ॥ ममाकर्ण्य महातेजास्तया सह वन ययौ ॥ गते तस्मिन्महाभागे सभायें च वनं ता। । १० ड. द राजनलो।