________________
१९५
३७ सप्तत्रिंशोऽध्यायः]
पापुराणम् । वेन उवाचअहमेव परो धर्मोऽहमेवाहः सनातनः। अहं धाता यह गोप्ता त्वहं वै सत्यमेव च ॥ १७ *अहं धर्मो महापुण्यो जैनधर्मः सनातनः । ] मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् ॥ १८
ऋषय ऊचुःब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी ॥ १९ वेदाचारेण वर्तन्ते तेन जीवन्ति जन्तवः । ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च ॥ २० पश्चाद्राजा पृथिव्यां तु संजातः ख्यातविक्रमः । राज्ञः पुण्येन राजेन्द्र मुखं जीवन्ति वै पँजाः२१ राज्ञः पापेन नश्यन्ति तस्मात्सत्यं समाचर । ममादृतस्त्वया धर्मः कृतश्चापि नराधिप ॥ २२ नस्मात्रेतायुगस्यायं द्वापरस्य तथा न हि । कलेश्चैव प्रदेशे तु वर्तयिष्यन्ति मानवाः॥ २३ जैनधर्म समाश्रित्य सर्वे पापप्रमोहिताः । वेदाचारं परित्यज्य पापं यास्यन्ति मानवाः ॥ २४ [पापस्य मूलमेवं वै जैनधर्म न संशयः। अनेन मुग्धा राजेन्द्र महामोहेन पातिताः॥ २५ मानवाः] पापसंघातास्तेषां नाशाय नान्यथा । भविष्यत्येव गोविन्दः सर्वपापापहारकः॥ २६ म्लेच्छरूपं समाश्रित्य संहरिष्यति पातकान् । पापेषु संगनेष्वेवं म्लेच्छनाशाय वै पुनः॥ २७ कल्किरेव स्वयं देवो भविष्यति न संशयः। व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय ॥ वर्तयस्व हि देहेन प्रजापालो भव स्वयम् ।।
वेन उवाचअहं ज्ञानवतां श्रेष्ठो विश्वज्ञानं च वै द्विजाः । योऽन्यथा वर्तते चैव स दण्ड्यो भवति ध्रुवम् ॥२९ अंत्यर्थ भाषमाणं तं राजानं पापचेतसम् । कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः॥३० कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु । नेषां शापभयाच्चत्र वल्मीकं प्रविवेश ह ॥ ३१ अथ ते मुनयः क्रुद्धा वेनं पश्यन्ति सर्वतः । नेतिं न प्रनष्टं तु वल्मीकस्थं तु सांप्रतम् ॥ ३२ बलादानिन्युस्ते विमा क्रूरं तं पापचेतसम् । दृष्ट्वा च पापकमाणं मुनयः सुसमाहिताः॥ १३ सव्यं पाणिं ममन्थुस्ते भूपस्य जातमन्यवः । तस्माज्जातो महाहस्वो नीलवर्णो भयंकरः॥ ३४ बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्धरः । सर्वेषामेव पापानां निपादानां बभूव ह ॥ धाता पालयिता राजा म्लेच्छानां तु विशेषतः । तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ॥ ३६ ममन्थुर्दक्षिणं पाणिं वेनस्यापि दुरात्मनः । तस्माजज्ञे महात्माऽसौ येन दुग्धा वसुंधरा ॥ ३७ पृथुर्नाम महाप्राज्ञो राजराजो महाबलः । तस्य पुण्यप्रमादाच वेनो धर्मार्थकोविदः॥ ३८ चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः । जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ॥ ३९
इति श्रीमहापुराणे पाने भमिखण्डे वेनोपाख्याने सप्तत्रिंशोऽध्यायः ॥ ३० ॥
आदितः श्लोकानां समष्ट्यङ्काः-५१५९
* एतचिहान्तर्गतोऽय पाठः क. ख. च छ. ड. पुस्तकस्थः । । एतचिहान्तर्गतः पाठो ग. घ. पुस्तकस्थः ।
१ ग. ट. ह. मो अहमेव स'। २ क.ख. ड च. छ. ड. द. 'हं वेदार्थ एव । ३ ग. घ. ट. 'ग्यो यच ध। ४ ङ छ सट द्विजाः । ५ क. ख. च. छ. स. ट. इ. प्रवेशे । ६ क. ख. कु. च. छ. श्रेष्ठः सर्वज्ञातं मया इह । यो। 3. श्रेष्ठः सर्वज्ञानं हि मे द्वि। ७ क. ख. ङ, च. छ. झ. द. अत्यन्तं । ८ क.ख. ङ. च. छ. स. २. सप्तैते । ९क. स्व. ड. च. छ. झ. द. जानें।