________________
३६ षट्त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१९१ नानाजातिविशेषाणां पशूनां घातनं स्मृतम् । कस्मादि दीयते दानं किं दानस्य लक्षण, ३६ न दत्तमुत्कटं ज्ञेयं क्रियते यदि भोजनम् । अत्यन्तदोषहीनांस्तान्हिसन्ति यान्महामखे ॥ ३७ तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते । पशूनां मारणं यत्र निर्दिष्ट वेदपण्डितैः ॥ १८ तस्माद्विनष्टधर्म च न पुण्यं मोक्षदायकम् । दयां विना हि यो धर्मः स धर्मो विफलायते ॥ १९ जीवानां पालनं यत्र तत्र धर्मो न संशयः । स्वाहाकारः स्वधाकारस्तपः सेयोऽभिजायते ॥४० दयाहीनं निष्फलं स्यान्नास्ति धर्मस्तु तत्र हि । एते वेदा अवेदाः स्युर्दया यत्र न विद्यते ॥ ४१ दयादानपरो नित्यं जीवमेव प्ररक्षयेत् । चाण्डालो वा स शद्रो वा स वै ब्राह्मण उच्यते ॥४२ ब्राह्मणो निर्दयो यो वै पशुघातपरायणः । स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ॥ ४३ वचनैः कथ्यते वेदः स वेदो ज्ञानवर्जितः । यत्र ज्ञानं भवेन्नित्यं स वै वेदः प्रतिष्ठितः॥ ४४ दयाहीनेषु वेदेषु विप्रेषु च महामते । नास्ति सत्य क्रिया तत्र वेदविप्रेषु वै कदा ॥ ४५ वेदा अवेदा राजेन्द्र ब्राह्मणाः सत्यवर्जिताः । दानस्यापि फलं नास्ति तस्मादानं न दीयते ४६ यथा श्राद्धस्य वै चिह्न तथा दानस्य लक्षणम् । जिनस्यापि च यद्धर्म भुक्तिमुक्तिप्रदायकम्।।४७ तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम् । आदौ दया प्रकर्तव्या शान्तभूतेन चेतसा ॥ १८ आराधयेद्धृदा देवं जिनमेकं चराचरम् । मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ॥ ४९ नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा । मातापित्रोस्तु वै पादौ कदा नैवाभिवन्दयेत् ॥ ५० अन्येषामेव का वार्ता श्रूयतां राजसत्तम ॥
५१ वेन उवाचएते विप्राश्च ह्याचार्या गङ्गायाः सरितस्तथा । वदन्ति पुण्यतीर्थानि बहुपुण्यप्रदानि च ॥ तत्कि वदस्व सत्यं मे यदि धर्ममिहेच्छास ॥
पाप उवाचआकाशाद्वै महाराज सद्यो वर्षन्ति वै घनाः । भूमौ हि पर्वतेष्वेव सर्वत्र पतते जलम् ॥ ५३ तदाप्लाव्य ततस्तिष्ठेनद्यां सर्वत्र भावयेत् । नयो जलप्रवाहास्तु तासु तीर्थ श्रुतं कथम् ॥ ५४ जलाशया महाराज तडागाः सागरास्तथा । पृथिव्या धारकाचैव गिरयो ह्यश्मराशयः॥ ५५ नास्त्येतेषु च वै तीर्थ *जलेर्जलदमुत्तमम् । म्नाने दाने यथा पुण्यं कस्मात्सत्रेषु नैव हि ॥ ५६ दृष्ट्वा स्नानेन वै सिद्धिर्मीनाः सिध्यन्ति नान्यथा। यत्र जीवस्तत्र तीर्थ तत्र धर्मः सनातनः॥ तपोदानादिकं सर्व पुण्यं तत्र प्रतिष्ठितम् ।।
एको जिनः सर्वमयो नृपेन्द्र नास्त्येव धर्म परमं हि तीर्थम । अयं तु लोके परमस्तु तस्माद्ध्यायस्व नित्यं सुसुखो भविष्यास ॥
* “जलैर्यत्र दनु" इत्यन्यपुस्तके वर्तते तथाऽपि [ जलदर्जलमु ] इति समीचीनपाठ इति भाति ।
१ क. ख. र.च.छ. द. म् । पश्चाद्धि । २ क.ख. च.न । ३ क. म् । तदनमत्थितं ज्ञेयं क्रियते भरिभो । ४ क.ख. र. च. छ. झ. 'स्माद्धि तत्र वै धर्मे न । ५ क. ख. इ. च. छ. श. सत्यो नृपोत्तम।दं । ६ स्व. वेदो न वें। क. ख. ग. घ. इ.च. छ. इ.ट. ह. द. 'त्यं तत्र । ८ क.ख..च. छ. स. इ. ढ. 'ठेयां स । ९म 'टवा दाने । १० . "न ते सिद्धमविसि ।