________________
३५ पञ्चत्रिंशोऽध्यायः ] पद्मपुराणम् । पनं गच्छ वरत्वेन अस्मात्पुत्रो भविष्यति । पुण्यात्मा सर्वधर्मज्ञो विष्णुतेजःपराक्रमः॥ ८ एतत्ते सर्वमाख्यातं यथा त्वं परिपृच्छास । अयं भर्ता तब श्रेष्ठो भवेद्देवि न संशयः॥ ९ मेशकस्यापि यः शापो वृथा सोऽपि भविष्यति । एवं जाते महाभागे पुत्रे धर्मप्रचारिणि ॥ १० भविष्यति सुखं भद्रे सत्यं सत्यं वदाम्यहम् । सुक्षेत्रे कषको यादृग्बीजं वति तत्परः ॥ ११ स तथा भुञ्जते देवि यथा बीजं तथा फलम् । अन्यथा नैव जायेत तत्सर्व सदृशं भवेत् ॥ १२ अयमेव महाभागस्तपस्वी पुण्यवीर्यवान् । अस्य वीर्यात्समुत्पन्नो ह्यस्यैव गुणसंपदा ॥ १३ युक्तः पुत्रो महातेजाः सर्वधर्मभृतां वरः। भविष्यति महाभागो युक्तात्मा योगतत्त्ववित् ॥ १४
एवं हि वाक्यं सुनिशम्य वाला रम्भाप्रयुक्तं शिवदायकं तत् ।। विचिन्त्य बुद्ध्या हि सखीमुखोद्गतं मेनेऽथ सर्व परिसत्यमेव हि ॥ १५ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनोपाख्याने चतुस्बिशोऽध्यायः ॥ ३४ ।।
आदितः श्लोकानां समष्ट्यङ्काः-५००५
अथ पत्रिशोऽध्यायः।
सुनीथोवाचसत्यमुक्तं त्वया भद्र एवमेतत्करोम्यहम् । अनया विद्यया विषं मोहयिष्यामि नान्यथा ॥ १ साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् । एवमुक्ता तया रम्भा तामुवाच यशस्विनी ॥२ कीदृशं दमि साहाय्यं तत्त्वं कथय भामिनि । दूतत्वं गच्छ मे भद्र एनं प्रति सुसांप्रतम् ॥ ३ एवमुक्त्वा तु सा रम्भां विरराम सुलोचना । एवमेतत्प्रतिज्ञातं रम्भया देवभार्यया ॥ ४ करिप्ये तव साहाय्यमादेशो मम दीयताम् । सद्भावेन विशालाक्षी रूपयौवनशालिनी ॥ ५ मायया दिव्यरूपा सा संबभूव वरानना । रूपेणाप्रतिमा लोके मोहयन्ती जगत्रयम ॥ ६ मेरोश्चैव महापुण्ये शिखरे चारुकन्दरे । नानाधातुसमाकीर्णे नानारत्नोपशोभिते ॥ देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते । [*देववृन्दसमाकीर्णे गन्धर्वाप्सरसेविते] ॥ ८ मनोहरे सुरम्ये च शीतच्छायासमाकुले । चन्दनानामशोकानां नरूणां चारुहासिनी ॥ ९ दोलायां सा समारूढा सर्वशृङ्गारशोभिता । कोशेयेन सुनीलेन राजमाना वरानना ॥ १० अंतीवशोभमानेन कञ्चकेन द्विजोत्तमाः। सर्वाङ्गसुन्दरी बाला वीणावादनतत्परा ॥ ११ गायमाना वराङ्गी तं सुस्वरं सुविमोहनम् । ताभिः परिवृता बाला सखीभिः सुमनोहरा ॥ १२ अगस्तु कन्दरे पुण्य एकान्ते ध्यानमास्थितः । कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् ॥१३ स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् । तालमानक्रियोपेतं सर्वसत्त्वविकर्षणम् ॥ १४ ध्यानाचलितचित्तस्तु मायागीतेन मोहितः । समुत्थायाऽऽसनात्तूर्ण पश्यमानो मुहुर्मुहुः॥ १५
* एतच्चिद्वान्तर्गतोऽयं पाठः क. ख. ग. घ. इ. च. छ. झ. ट. इ. ढ. पुस्तकस्थः । १ क.ख इ.च. छ.झ. ट वगरोहे । २ क. ख. एच.छ.झ.ट सुसखस्या । क. ख. ङ.च.छ.झ. ट. हि मुनीथया तदा तत्त्वार्थमेतत्परि। ४ क. ख.ङ. च.उ.म.न. मनस्विनीम् । ५ क. ख. हु च. छ. स. द. 'पसचये । दें। क. ख. र. च.
झ. बन्धूकम्पवर्णेन । ७ क. ख. ङ. च. छ. झ. ड. द. णातालकराविला । गा। ८ क. ख. ग. घ. ङ. च. छ. स.ट. ढ. र विश्वमों। ९ क. स. ङ. च. छ. झ. द. तुङ्गस्तु । १० क. ग. घ. हु. च. छ. स.ट. ड. द. चचाल तेजस्वी मा।