________________
१८८
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेनवमं मङ्गलं गानं दशमं व्यवसायता । एकादशस्तथा स्त्रीणां कामाधिक्यं प्रकीर्तितम् ॥ ३२ मधुरं वचनं प्रोक्तं द्वादशं वरवर्णिनि । तैस्त्वं संभाविता बाले मा भैर्देवि वरानने ॥ ३३ येनोपायेन ते भर्ता भविष्यति सुधर्मकृत् । तमुपायं प्रपश्यामस्तवार्थ वयमेव हि ॥ स्वस्था भव महाभागे मा वै त्वं साहसं. कुरु ॥
सूत उवाचएवमुक्ता सुनीथा तु पुनरूचे सखीस्तु ताः । कथयध्वं ममोपायं येन भर्ता भविप्यति ॥ ३५ तामूचुस्ता वरा नार्यो रम्भाद्याश्चारुलोचनाः । रूपमाधुर्यसंयुक्ता भविती(त्री) भूतिवर्धिनी ॥३६ ब्रह्मशापेन संभीता वयमत्र समागताः । [*तां प्रोचुहि विशालाक्षी मृत्युकन्यां सुलोचनाम्]३७ विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् । मर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ॥ ३८ विद्याबलं ततो दद्युस्तस्यै ताः सुखदायकम् । यं यं मोहयितुं भद्र इच्छस्येवं सुरादिकम् ॥ ३० तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् । विद्यायां हि सुसिद्धायां सा मुनीथा सुनन्दिता समेतैव सखीभिस्तु पुरुषान्सा विपश्यति । अटमाना गता पुण्यं नन्दनं वनमुत्तमम् ॥ ४१ गङ्गातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् । सर्वलक्षणसंपन्नं सूर्यतेजःसमप्रभम् ॥ रूपेणाप्रतिम लोके द्वितीयमिव मन्मथम् । दंवरूपं महाभागं भाग्यवन्तं सुभाग्यदम् ॥ ४३ अनौपम्यं महात्मानं विष्णुतेजःसमन्वितम् । वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ॥ कामक्रोधविहीनं तमत्रिवंशविभूषणम् ॥
दृष्ट्वा स्वरूपं तपसा तपन्तं दिव्यमभावं परितप्यमानम् । पप्रच्छ रम्भां स्वसवीं सुमोहात्कोऽयं दिविष्टप्रवरो महात्मा ॥ इति श्रीमहापुराणे पाझे मिखण्टे वेनोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४९.८९
०
-
अथ चतुस्त्रिशोऽध्याय.।
रम्भोवाचब्रह्मा ह्यव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः । अत्रिनाम स धर्मात्मा तस्य पुत्रो महामनाः ॥ १ अङ्गो नाम अयं भद्रे नन्दनं वनमागतः । इन्द्रस्य संपदं दृष्ट्वा नानातेजःसमन्विताम् ॥ कृता स्पृहा त्वनेनापि इन्द्रस्य सदृशे पदे । ईदृशो हि यदा पुत्रो मम स्याद्वंशवर्धनः ॥ ३ सुश्रेयो मे भवेज्जन्म यशःकीर्तिसमन्वितम् । आराधितो हृषीकेशस्तपोभिनियमेस्ततः ॥ सुप्रसने हृषीकेशे वरं याचितवानयम् । इन्द्रस्य सदृशं पुत्रं विष्णुतेजःपराक्रमम् ॥ ५ वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन । दत्त एवं मया पुत्र ईदृशः पंरिपालकः ॥ ६ तदामभृति विप्रेन्द्रः पुण्यां कन्यां प्रपश्यति । यथा त्वं चारुसर्वाङ्गी तथाऽयं परिपश्यति ॥ ७
____ * एतच्चिदान्तर्गतोऽय पाट क. ख. ग. इ. च. छ. झ. ट. इ. द. पुस्तकस्थः । १ क. ख.. च. छ. ह. द. सभूषिता। २ क.ख. ग. घ. दु. च. छ.झ.ट. द. हि । तामचुस्ता वराः सख्यो मा। ३ क. ख. र. च. छ.स. ड. द. भ्रमत्येव । ४ क. ख. र. च. छ. झ. ढ. तुङ्गो। ५ क.ख.इ.च. छ. ३. ड. स्याद्धर्मसंयुतः । सु। ६ क.स. ङ च. छ. स. द. सर्वधारकः ।