________________
३३ त्रयस्त्रिंशोऽध्यायः ]
पद्मपुराणम् ।
८
९
११
मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तथा । तमूचुर्भाषमाणं ते देवा इन्द्रपुरोगमाः ।। तव कन्या गुणान्येयं त्यानां परमावधिः । दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै ॥ अस्यामुत्पत्स्यते पुत्रो दुष्टवीर्यः पुमान्किल । भविताऽसौ महापापी पुण्यवंशविनाशकः ॥ गङ्गातोयेन संपूर्णो यथा कुम्भः प्रदृश्यते । सुराया बिन्दुना लिप्तो मद्यकुम्भः प्रजायते ॥ पापस्य पापसंसर्गात्कुलं पौषि प्रजायते । आरनालस्य वै विन्दुः क्षीरमध्ये प्रयाति चेत् ।। १० पञ्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् । तस्माद्विनाशयेत्पुण्यं पापपुत्रो न संशयः ॥ अनेनैव हि दोषेण तवेयं पापभागिनी । अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम ॥ सिगन्धर्वैर्ऋषिभिश्च महात्मभिः । तैश्वापि सं परित्यक्तः पिता मे दुःखपीडितः ममाप्येवं प्रतीकारं न कुर्वन्ति हि मैज्जनाः । एवं पापमयं कर्म मया चैव पुरा कृतम् ॥ तश्चाहं स्वयत्नेन वनमेव समाश्रिता । तप एव चरिष्यामि करिष्ये कायशोषणम् ॥ भवतीभिः सुपृष्टाऽहं कार्यकारणमेव हि । मम चिन्तानुगं कर्म मया सख्यः प्रकाशितम् ।। १६ एवमुक्त्वा सुनीथा च मृत्योः कन्या यशस्विनी । विरराम सुदुःखार्ता किंचिन्नोवाच वै पुनः १७
१२
1
१३
१४
१५
सख्य ऊचुः–
दुःग्यमंत्र महाभागे त्याज्यं कायविनाशनम् ! नास्ति कस्य कुले दोषो देवः प्रोक्तः समाश्रिर्तः१८
प्रमुक्तं पुरा तेन ब्रह्मणा हरिमनियों । देवश्वापि न हि त्यक्तो ब्रह्मा पूज्यतमोऽभवत् ।। १९ ब्रह्महत्याप्रमुक्तोऽसौ देवराजोऽपि पश्यते । देवैः सार्धं महाभागैस्त्रैलोक्यं परिभुञ्जति ।। २० गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा । परदाराभिगामित्वं देवत्वे परिवर्तते ॥
२१
१८७
६
२२
२५
२६
ब्रह्महत्यापमं कर्म दारुणं कृतवान्हरः । ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते ।। देहो निपतितो (तः) पश्य निमिशापेन वा पुनः । अगस्त्यः कुम्भसंभूतस्त्रैलोक्यं परिकल्पयेत् ॥ २३ लोकस्थाश्च प्रजा यस्य देवायाश्व चराचराः । कृष्णो भुक्ने महाशापं भार्गवेण कृतं पुरा ॥ २४ गुरुदारान्गतश्चन्द्रः क्षीणश्चैव प्रदृश्यते । भविष्यति महातेजा राजराजः प्रतापवान् ॥ पाण्डुपुत्री महाप्राज्ञां धर्मात्मा स युधिष्ठिरः । गुरोश्चैव वधार्थाीय त्वनृतं स वदिष्यति ॥ एतेष्वेव महत्पापं वर्तितं च महत्सु च । वैगुण्यं कस्य वै नास्ति कस्य नास्ति किलाञ्जनम् ||२७ भवती स्वल्पदोषेण लिप्ताऽनेन वरानने । उपकारं करिष्यामस्तवैव वरवर्णिनि । तवाङ्गे ये गुणाः सन्ति सतां स्त्रीणां यथा शुभे । अन्यत्रापि न पश्यामस्तान्गुणांश्चारुवल्लभे ।। २९ रूपमंत्र वरस्त्रीणां प्रथमं भूपणं शुभे । शीलमेव द्वितीयं च तृतीयं मत्यमेव च ॥ आर्यत्वं च चतुर्थ च पञ्चमं धर्ममेव हि । पठ्ठे सतीत्वं दृढता सप्तमं साहसी
२८
३०
ऽष्टमम् ॥
३१
कखगघ च छ झ. ट. शीलानां । ३ गट ड पापस्य
१ क ख ग घ ड च छ ज झ ट स्तदा । तं जा । ४ क. ख... छ. झ.व. तह । ५ च .. येश पा ६ क. ग घ ड च छ ज झ ट ड . मननाः । ७ क. ख ड.च.छ.झ.ट. म् । संतप्ता दुःखशोकेन । ८ क.खडच. छ. झ.इ.इ. वै: पापं समाश्रितम् । क्षि ९ क.ख. ङ. च. छ. झ. ट.. त: । जिह्ममुं । १० क.ख. ग. ह. च.छ.ज.ट हरमे । ११ न. क्य मुक्त एव हि । गी । १२ ग. घ. ज. ते। देवानिपतित तत्र ऋषिभिर्वेदपारगैः । ॐ । १३ क.ख. इ च. छ. झट नः । आदित्यः कुष्ठमयुक्तस्त्रलोक्यं हि प्रकाशये । छ. नः | अदित्यः पद्गुसंयुक्त । १४क. ख. ड च छ. झ. ड. ह. लोका नमन्ति त देवं दे । च.ज. ट. लोकस्यास्य परं दे दें । १५ क. ग्व. इ. च. छ. झ. ह. व गुणः स्त्रीं । १६ क ख ग घ ङ च छ ज झ ट. ड. ट. हि । मधुरत्वं ततः प्रोक्तं षष्ठमेवं वरानने । शुद्धत्वं सप्तमं वाले त्यन्तर्बाह्येषु योषिताम् ॥ अष्टमं हि पतिर्भावं शुश्रूषा नवमं किल । सहिष्णुश म प्रोक्तं रतिश्चैकादशं तथा । पातिव्रत्य ततः प्रां ।