________________
१८५
३२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् । तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति । उद्धरिष्यति यः सत्यैः पितरं च पितामहम् ॥७० भवान्याप्स्यसि मे सर्व तद्विष्णोः परमं पदम् । इत्युक्त्वा देवदेवेशस्तमङ्गं प्रति स द्विजः ॥ ७१ कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय । तस्यामुत्पादय सुतं पुण्यं पुण्यावहं प्रियम् ॥ ७२ स भविष्यति धर्मात्मा मेत्प्रसादान्महामुने । [*सर्वज्ञः सर्ववेत्ता च यादृशो वाञ्छितस्त्वया ]॥ एवं वरं ततो दत्त्वा त्वन्तर्धानं गतो हरिः॥
७३ इति श्रीमहापुगणे पाये भूमिखण्डे वेनोपाख्यानेऽङ्ग वरप्रदानं नामकत्रिंशोऽध्यायः ॥ ३१॥
आदितः श्लोकानां समयङ्काः-४०.११
कार.॥
अथ द्वात्रिशोऽध्यायः ।
ऋषय ऊचुःशप्ता गन्धर्वमुख्यन सुशङ्गेन महात्मना । तस्याः शापः कथं जानः किं किं कर्म कृतं तया ॥ १ सा लेभे कीदृशं पुत्रं तस्य शापाद्विदां वर । सुनीथायाश्चरित्रं तु त्वं नो विस्तरतो वद ॥ २
सूत उवाचमुशङ्गेनापि तेनैव सा शमा ननुमध्यमा । पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ॥ ३ स्वचरित्रं तदा सर्व पितरं पनि चाब्रवीत् । श्रुतवान्मोऽपि धर्मान्मा मृत्युधर्मवतां वरः ॥ ४ तामुवाच सुनीयां तु सुनां शप्तां महात्मना । भवनी दुप्कृतं पापं धर्मतेजःप्रणाशनम् ॥ ५ कस्मात्कृतवती भद्रे मुनेस्तस्य हि ताडनम् । [* विरुद्ध सर्वलोकस्य भवत्या परिकल्पितम् ] ॥६ कामक्रोधविहीनं तं सुशान्तं धर्मवत्मलम् । तपांमागविलग्नं च परब्रह्मणि संस्थितम् ॥ ७ तमेव घातयेद्या वे तस्य पापं शृणुष्व हि । पापात्मा जायते पुत्रि किल्विषं भुञ्जते स हि ॥ ८ ताडयन्तं ताडयद्यः क्रोशन्तं क्रोशयेत्पुनः । तस्य पापं स वै भुझे ताडितस्य न संशयः ॥ ९ स वै शान्तः संजितात्मा ताडयन्तं न ताडयेत् । निर्दोष प्रति येनापि ताडनं च कृतं सुते ॥१० पश्चान्मोहेन पापेन निदोषोऽपि च ताडयत । पापं कर्तुश्च यत्पापं निर्दोपं प्रति गच्छति ॥ ११ नाडनं नैव तस्माद्धि कार्य दोषवतोऽपि च । दुष्कृतं च मह-पुत्रि त्वयंवं परिपालितम् ॥ १२ शप्ता तेनापि पश्चाच तस्मात्पुण्यं समाचर । सतां संगममासाद्य सदैव परिवर्तय ॥ १३ योगध्यानेन दानेन परिवतय नित्यशः । मतां सङ्गो महापुण्यो बहुक्षेमपदायकः ॥ वाले पश्य सदृष्टान्तं सनां सङ्गस्य यद्गम् । यो संस्पर्शनाम्नानापानादर्शनतोऽपि वा ॥१५ मुनयः सिदिमायान्ति वाद्याभ्यन्तरक्षालिताः। आयुप्मन्तो भवन्त्यंत लोकाः सर्वे चराचराः ॥
* एतशिबान्तगतोऽय पाट: इ.पम्तकस्थः । एतमिहान्तर्गतः पाटः क. स्व. इ. च... इ.द. पुस्तकस्थः ।
१ .ख. हु. च. छ. झ. द. स्थानं। २ क, स्व. इ. च.. झ.द, शम्त तुई। ३ क. ख. च. छ. स. 'तं तस्मापात्री न संशयः । म । ४ क. ख, ग, घ. ह. च. छ. झ.ट. ड.द. म् । भविष्यतिन मंदेहो मा५क.ख.उ.च. छ. म. द. मन्त्रमादान्महामते । क.ख.ग.प.ड.च.छ.झ. ट. ड. द. गन्धपुत्रेण मु। ७ छ. झ. सुमखेन । ८ ज. तस्य शापात्कथं । ९ क.ख.ग.घ.नु.च.छ.ट.ड.द, पाइद्विजोत्तम । स।१ क, ख, ग. इ. च. छ. झ. ट. इ. इ.मृत्युः सत्यव'११क.ख. स.च. छ. झ. द. न.. 'ट्रे सुशान्तस्य । १२ क. ख. इ. च. छ. झ. द. ते बहु । ता । १३ क. ख. म. घ. ड. च. छ. ट. ड... नन्दिनि । १४ क. ख. इ. च. छ. झ. द. शुचिष्मन्तो ।
२४