________________
१८४
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने । व्यासाय वासवायैव वसुरूपाय ते नमः ॥ वासुदेवाय विश्वाय वह्निरूपाय ते नमः । [हरये केवलायैव वामनाय नमो नमः ॥ नमो नृसिंहदेवाय सत्त्वपालाय ते नमः । नमो गोविन्द गोपाय नम एकाक्षराय च ॥ नमः सर्वक्षरायैव हंसरूपाय ते नमः । त्रितत्त्वाय नमस्तुभ्यं पञ्चतत्त्वाय ते नमः ।। पञ्चविंशतितत्त्वाय तत्त्वाधाराय वै नमः । कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः ॥ नमः पद्मपलाशाक्ष आनन्दाय पराय च । नमो विश्वंभरायैव पापनाशाय वै नमः || नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ॥
४४
४५
४६
४७
४८
४९.
नमो नमः शाश्वत अव्ययाय नमो नमः संघ (सर्व) नभोमयाय । श्रीपद्मनाभाय महेश्वराय नमामि ते केशव पादपद्मम् ।। आनन्दकन्द कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् । पादौ नमामि तव केशव जन्म जन्म कृपां कुरुष्व मम शान्तिद शङ्खपाणे || ५१ संसारदारुणहुताशनतापदग्धं पुत्रादिवन्धुमरणैर्वहु शोकनापैः ।
ज्ञानाम्बुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूप भवस्त्र नाथ ||
५०
५२
५४
एवं स्तोत्रं समाकर्ण्य तु (त्व) ङ्गस्यापि महात्मनः । दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ५ ३ शङ्खचक्रगदापाणि पद्महस्तं महाप्रभम् । वैनतेयसमा रूढमात्मरूपं प्रदर्शितम् || सर्वाभरणशोभाङ्गं हारकङ्कणकुण्डलैः । राजमानं परं दिव्यं निर्मलं वनमालया ॥ तुङ्गस्याग्रे हृषीकेशः शोभमानं महाप्रभम् । श्रीवत्साङ्केन पुण्येन कौस्तुभेन जनार्दनः ॥ दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः । सर्वालंकारशांभाव्यं तुङ्गस्याग्रे जनार्दनः || स उवाच महात्मानं तं तुङ्गमृषिसत्तमम् । भो भो विप्र महाभाग श्रूयतां वचनं शुभम् ॥ मेघगम्भीरघोषेण समाभाप्य द्विजोत्तमम् । तपसा तेन तुष्टोऽस्मि वरं वरय शोभनम् ॥ तुष्टमानं हृषीकेशं तं दृष्ट्वा कमलापतिम् । दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम् ।। पादाम्बुजद्वयं तस्य प्रणम्य च पुनः पुनः । हर्षेण महताऽऽविष्टस्तमुवाssकु कार्दनम् ॥ दासोऽहं तव देवेश शङ्खचक्रगदाधर । वरं मे दातुकामोऽसि देहि रत्नमय सुतम् ।। fafa चन्द्रो यथा भाति सर्वतेजःसमन्वितः । तादृशं देहि मे पुत्रं संकलः रक्षकम् ॥ सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपण्डितम् । दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् ॥ त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् । यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ।। ब्रह्मण्यं वेदसिद्धांशं सत्यसंधं जितेन्द्रियम् । अजितं सर्वजेतारं विष्णुतेजः समप्रभम् ॥ वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् । शान्तं तु तपसोपेतं सर्वशास्त्रविशारदम् ] || सुशीलं सर्वधर्मज्ञं भवतो गुणसंयुतम् । ईदृशं देहि मे पुत्रं दातुकामों यदा वरम् ॥
1
वासुदेव उवाच
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति । अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते ।
* एतच्चिह्नान्तर्गतोऽयं पाठः क. ख. ङ. च. छ. झ. ट. पुस्तकस्थः ।
१ ङ. झ. ट. कपिलायैव । २ क. ख. ड. च. ड. ट. तेजसे । त्रि । ३ ड. च. ट. महाप्रभुम् । ४. दविद्वांसं स ५ क. ख. ङ. च. झ. ८. मू । वेदज्ञं योगिनां श्रेष्ठं भ ।
५६
५७
५८
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९