________________
३१ एकत्रिंशोऽध्यायः ]
पत्रपुराणम् । विमानैर्देवतानां च भासादैः पर्वतोत्त(प)मैः । इसकेन्दुमतीकाशैर्हमदण्डैरलंकृतः॥ कलशैश्वामरैर्युक्तैः प्रासादैः परिशोभितः । नानागुणममुदितदेववृन्दैश्च राजते ॥ देववृन्दैरनेकैश्च] गन्धर्वैश्चारणैस्तथा । सर्वत्र राजते पुण्यो मेरुगिरिवरोसमः ॥ तस्माद्गङ्गानदी पुण्या पुण्यलभ्या महानदी। प्रसूता पुण्यतीर्थाढया हंसपथैः समाकुला ॥ १९ मुनिभिः सेव्यमाना सा ऋषिसंधैर्महानदी । एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमङ्गलम् ॥ २०
अश्यात्रिसुतः पुण्यः प्रविवेश महामुनिः । गङ्गातीरे सुपुण्ये च त्वेकान्ते रत्नकन्दरे ॥ २१ तत्रोपविश्य मेधावी कामक्रोधविवर्जितः । सर्वेन्द्रियाणि संयम्य हृषीकेशं मनःकृतम् ॥ २२ ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् । आसने शयने याने ध्याने च मधुसूदनम् ॥२३ नित्यं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः । चराचरेषु जीवेषु तेषु पश्यति केशवम् ॥ २४
आर्टेषु चेव शुष्केषु सर्वेष्वन्येषु स द्विजः। एवं वर्षशतं जातं तप्यमानस्य तस्य च ॥ २५ बहुविनाश्च घोराश्च दर्शनं यान्ति नित्यशः । तेजसा तस्य देवस्य नृसिंहस्य महात्मनः ॥ २६ निरातङ्कः स धर्मात्मा दहत्यनिरिवेन्धनम् । नियमैः संयमैश्वान्यैरुपवासैविजोतमाः॥ २७ क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा । सूर्यपावकसंकाशस्त्वङ्ग एवं प्रदृश्यते ॥ २८ एवं तपःसुनिरतं ध्यायमानं जनार्दनम् । आविर्भूयाब्रवीदेवो वरं वरय मानद ।। तं च दृष्ट्वा हृषीकेशमङ्गः परमनिर्वृतः । तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ।।
अङ्ग उवाचत्वं गतिः सर्वभूतानां भूतभावन पावन । भूतात्मा सर्वभूतेशो नमस्तुभ्यं गुणात्मने ॥ गुणरूपाय गुह्याय गुणातीताय ते नमः । गुणाय गुणकर्त्रे च गुणाब्याय गुणात्मने ॥ भवाय भवकर्वे च भक्तानां भवहारिणे । भवाय भवगुह्याय नमो भवविनाशिने ॥ ३३ यज्ञाय यज्ञरूपाय यज्ञेशाय नमो नमः । यज्ञकमेप्रसङ्गाय नमः शशधराय च ॥ नमो हिरण्यवर्णाय नमो रथाङ्गधारिणे । सत्याय सत्यभावाय सर्वसत्यमयाय च ॥ धर्माय धर्मकर्ने च सर्वकर्ने च ते नमः । धर्माङ्गाय सुवीराय धर्माधाराय ते नमः॥ १६ नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने । [ *मायामोहविनाशाय सर्वमायाकराय ते ]॥ ३७ मायाधराय मूतोय त्वमूर्ताय नमो नमः [ 'सर्वमूर्तिधरायैव शंकराय नमो नमः ] ॥ २८ ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे । नमस्ते सर्वधाम्ने चे नमो धामधराय च ॥ ३९ श्रीमते श्रीनिवासाय श्रीधराय नमो नमः । क्षीरसागरवासाय चामृताय च ते नमः ॥ ४० महौषधाय घोराय महाप्रज्ञापराय च । अकराय प्रमेध्याय मध्यानां पतये नमः॥ ४१ अनन्ताय ह्यशेषाय चानघाय नमो नमः । आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः॥ ४२ हुताय हुतभोक्त्रे च हवीरूपाय ते नमः । बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः॥ ४३
* एतचिहान्तर्गतः पाठः क. स्व. ड. च. छ. झ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाटः क. ख. रु. च. छ. स. द. पुस्तकस्थः ।
१ क. ख. ङ. च. छ. स. ड. द. पुण्यतोया। ट पुण्यवन्या । २ क. स. हु. च. छ. स. इ. द.म् । तुज ।३.ख. ङ. च. छ. स. ड. ढ. 'न्ते चारुक । ४ क.ख.ड.च.छ.सत्तमः । क्षी। ५ क. ख. ङ. च. छ. स. द. तुम।६म. भवोभवाय गु । ७ट, ड. कत्रे च संघाय । ८ क.ख.ग.घ.ङ.च.छ.स.ट.इ.इ. मो नमो हिरण्याय न । ९च. च मूलधर्मधराय। १.ग. प. वीराय । धीराय । ११ क ख ङ. च. ज. ढ.य वहिरू । १२ क.ख..च. ढ. 'मः।नमो न्याय बनाय स्वधाकाराय ते ।