________________
१८२
महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेभक्त्या तुष्यति गोविन्दो भावध्यानेन सत्तम । सर्व ददाति सततं भक्त्या संतोषितो हरिः १४ वस्मादाराध्य गोविन्द सर्वदं सर्वसंभवम् । सर्वशं सर्ववेत्तारं सर्वेशं पुरुषं परम् ॥ वस्मात्माप्स्यसि सर्व त्वं यद्यदिच्छसि नन्दन ॥
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतामिहेशः। तस्मात्तमाराधय गच्छ पुत्र संमाप्स्यसे हीन्द्रसमं हि पुत्रम् ॥ आकर्ण्य वाक्यं परमार्थयुक्तं महात्मनाऽसौ ऋषिणा हि तेन । संगृह्य तत्त्वं वचनं हि तस्यै आराधितुं शाश्वतमव्ययं सः॥ आमन्त्र्य चोङ्गः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव । संप्राप्तवान्मेरुगिरेस्तु शृङ्ग तत्काञ्चनै रत्नमयैः समेतम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने त्रिंशोऽध्यायः ॥ ३० ॥
आदितः श्लोकानां समष्ट्यङ्काः-४८३८
अर्थकत्रिंशोऽध्यायः ।
059
सूत उवाचनानारत्नैः सुदीप्ताङ्गैर्हाटकेनापि सर्वतः । राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः॥ १ छायामशाका संप्राप्य शतिलां सुखदायिनीम् । ध्यायन्ति योगिनः सर्वे युपविष्टा दृढासने ॥२ कचित्तपन्ति मुनयः कचिद्गायन्ति किंनराः । संतुष्टाश्चैव गन्धर्वाः सुवीणातालधारिणः ॥ ३ वालमानलये लीनाः स्वरैः सप्तभिरन्वितैः । मूर्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोरमम् ॥ ४ तस्मिन्हि पर्वतश्रेष्ठे चन्दनाच्छादसंस्थिताः । गन्धर्वा गीततत्त्वज्ञा गीतं गायन्ति तत्पराः ॥ ५ नृत्यन्ति योषितस्तत्र देवानां पर्वतोत्तमे । पापघ्नी पुण्यदा दिव्या सुश्रेयःसुभदायिनी ॥ ६ वेदध्वनिः सुमचुरा श्रूयते पर्वतोत्तमे । चन्दनाशोकपुन्नागेः शालेस्तालेस्तमालकैः॥ ७ वृक्षः सुमेघसंकाशै राजते पर्वतोत्तमः । संतानकैः कल्पगङ्गायाः पयसाऽऽकुलैः॥ ८ नगेन्द्रो भाति सर्वत्र नागौः सुपुष्पितैः । नानाधातुसमाकीर्णो नानारत्नमयो गिरिः॥ ९ नानाकौतुकसंयुक्तो नानामालसंयुतः । देववृन्दैः सुसंयुक्तश्चाप्सरोगणसंकुलः ॥ १० ऋषिभिर्मुनिभिः सिदै[र्गन्धर्वैः परिभाति सः । गजैश्वाचलसंकाशैः सिंहनादेविराजते ॥ ११ शरभैर्मत्तशार्दूलै]मर्गयूथैरलंकृतः । वापीकूपतडागैश्च संपूर्णः शीतलोदकैः ॥ १२ हंसकारण्डवाकीर्णैः पर्वतः परिशोभते । स्वर्णोत्पलैश्च श्वेतेश्च [*रक्तोत्पलैर्विराजते ॥ १३ नदीस्रवणसंघातैर्विमलेश्चोदकैस्तथा । शालेस्तालैस्तमालेस्तु रौप्यैश्च स्फाटिकैस्तथा ॥ १४ विस्तीर्णैः काश्चनर्दिव्यैः सूर्यवह्निसमप्रभः । शिलातलेश्च संपूर्णः शैलराजो विराजते ॥ १५
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. स. ङ. च. छ. स. ड. द. पुस्तकस्थः। 1 एतचिहान्तर्गतोऽयं पाठः क. ख... च. छ.स. १. द. पुस्तकस्थः ।
क. ख. डच. छ. स...दस्य प्रणम्य तं शा।२ क. ख. र. च. छ. झ. तुङ्गः । ३ क. ख. ग. घ. ऊ. च. छ.म. ट... द. वटैः। ४. ख. र. च छ.स.ह. ढ. क्ष रम्भापादपसंकु। ५ ख. ग. घ. स. च. ट... नाक । ६क. स... च. छ. अ. द. गधृतेर। क. ख. ग. घ. क. च. छ. स. . द. विमलोदकैः । ८ क. ख. ग. घ. ऊ. च. छ. .. सर्वत्र।