________________
३० त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१८१ वीज्यमानः सुगन्धैश्च व्यजनैः सर्व एव सः]। योषिद्धी रूपयुक्ताभिश्चामरईसगामिभिः॥७५ छत्रेण हंसवर्णेन चन्द्रबिम्बानुकारिणौ । एवं वै राजमानं तु सहस्राक्षं महाबलम् ॥ ७६ दृष्या विस्मयमापेदे वासवं कामसंयुतम् । तस्य पार्थे महाभागां पौलोमी चारुलोचनाम् ॥ ७७ रूपेण तेजमा चैव तपसा च यशस्विनीम् । सौभाग्येन विराजन्ती पातिव्रत्ययुतां सतीम् ॥७८ तया सह सहस्राक्षः स रेमे नन्दने वने । तस्य लीला समालोक्य ह्यङ्गो राजा द्विजोत्तमाः॥७९ धन्यो वै देवराजोऽयमीदृशैः परिवारितः । अहोऽस्य तपसो वीर्य येन प्राप्तं महत्पदम् ॥ ८० यदाऽस्य सदृशः पुत्रः सर्वलोकप्रधानकः । स्यान्मे तदा महत्सौख्यं प्राप्स्यामीह न संशयः॥८१ इति चिन्तापरो भूत्वा त्वरमाणो गृहं गतः ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्यान एकोनत्रिंशोऽध्यायः ॥ २९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४८१०
८२
अथ त्रिशोऽध्यायः ।
सूत उवाचअथ त्वङ्गो महातेजा दृष्ट्वा चन्द्रस्य संपदम् । भोगांश्चैव विलासं च लीलां तस्य महात्मनः॥१ कथं वा ईदृशः पुत्री मम स्याद्धर्मसंयुतः । चिन्तयित्वा क्षणं चैव स चाङ्गः ग्वेदसंयुतः॥ २ ['स्वकं गेहं ममायातः स त्वंगः सत्यतत्परः] । अत्रिं पप्रच्छ पितरं प्रणता नम्रकंधरः॥ ३ कोऽयं पुण्यसमाचार इन्द्रत्वं प्राप्तवान्महान् । कस्य धर्मस्य वै व्युष्टिः किं कृतं कर्म चेदृशम् ॥४ [*कः कृतो धर्म एतेन कमाराधितवान्मुने] । नन्मे त्वं विस्तरेणापि वद सत्यवतां वर ॥ ५
अत्रिरुखाचसाई पृष्टं महाभाग त्वया वै धर्मकारणम् । चरितं तस्य देवस्य तन्मे निगदतः शृणु ॥ ६ सुव्रनो नाम मेधावी पुरा ब्राह्मणसत्तमः । तेन कृष्णो हपीकेशस्तपसा चैव तोपितः ॥ ७ पुण्यगर्भमतः प्राप्ती अदित्यां कश्यपात्किल । विष्णाश्चैव प्रमादन देवराजो बभूव सः॥ ८
अङ्ग उवाचकथमिन्द्रसमः पुत्रो मम स्यात्पुत्रवत्सल । तदुपायं समाचक्ष्व भवाज्ञानवतां वरः ॥ ९
अत्रिरुवाचसमासेनापि तस्यैव सुव्रतस्य महात्मनः । चरित्रमखिलं पुण्यं निशामय महामते ॥ १० सुव्रतो नाम मेधावी पुराऽऽराधितवान्हरिम् । तस्य भावं सुभक्तिं च ध्यानं चैव महात्मनः ११ समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् । स एन्दं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् ॥ १२ विष्णोचव प्रसादाद्धि चानुभुङ्क्ते त्रिलोकधुक । एवं ते सर्वमाख्यातमिन्द्रस्यापि विचेष्टितम् ॥१३
* एतच्चिदान्तर्गतः पाठः क. ख. ग. घ. इ. च. झ. छ. ट. इ. द. पुस्तकस्थः । । एतचिदार्गतोऽयं पाठः क. ख.
ग. घ. इ. च.छ. झ.ट. डद. पस्तकस्थः ।
तामहान्तगतोऽयं पाठी इ. पुस्तकस्थः ।
१क. ख. ग. घ. इ. च. छ. झ. ट. इ. इ. णा । राजमान महस्राक्षं सवोभरणभूषितम् । २ क. ख. उ. च. छ. झ. इ. द. रुमङ्गलाम् । ३ क. ख. दुः. च. छ. झ. द. "क्य तुङ्गश्चैव द्वि। ४ क. ख. हु. च. छ. झ. द. तुङ्गो। ५ क. ख. ड. च. छ. झ. द. तुङ्गः। ६ क. ख. ग. घ. इ. च. छ. झ. ड. द. धु माधु महाभाग यद्येवं पृच्छसे मयि । च। ७ क. ख. इ. च. छ. झ. द. तुङ्ग । ८ क. ख. टु, च. छ. झ. द. 'ण्यं तुङ्गस्याग्रे निवेदितम् । मुं। ग. घ. ट. 8. ण्य स्वहस्याने निवेदितम् । मु। ९. इन्द्रः।