________________
मोऽध्यायः ]
पद्मपुराणम् ।
क्षिभिः संगतो नित्यं प्रभुर्नारायणो हरिः । शरद्वीपे तु विप्रेन्द्राः पर्वतो विद्रुमैश्वितः ॥ नामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम विप्रेन्द्रास्तृतीयः कुमुदो गिरिः ॥ चतुर्थः पुष्पवानाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।। वैषामन्तरविष्कम्भोद्विगुणः पर्वभागशः । औद्भिदं प्रथमं वर्ष द्वितीयं रेणुमण्डलम् || तृतीयं सुरथं नाम चतुर्थ लैम्बनं स्मृतम् । धृतिमत्पञ्चमं वर्षे षष्ठं वर्ष प्रभाकरम् ॥ सप्तमं कापिलं वर्ष सप्तैते वर्षलम्बकाः । एतेषु देवगन्धर्वाः प्रजाश्च मुदिता द्विजाः ।। विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥
१४
1
म तेषु दस्यत्रः सन्ति म्लेच्छजात्योऽपि वा द्विजाः । गौरः प्रायो जनः सर्वः सुकुमारश्च सत्तमाः १५ अविशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुङ्गवाः । यथाश्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः ।। १६ कवीपे महाभागाः क्रौञ्चो नाम महागिरिः । क्रौञ्चात्पगे वामनको वामनादन्धकारकः १७ अन्धकारात्पगे विमा मैनाकः पर्वतोत्तमः । मैनाकान्परता विमा गोविन्दो गिरिरुत्तमः ।। १८ [*गोविन्दात्परतचैव पुण्डरीको महागिरिः । पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ] ॥ १९ पुरस्ताद्विगुणस्तेषां विष्कम्भो मुनिपुङ्गवाः । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ २० sarat कुशलो देश वामनस्य मनोनुगः । मनोनुगात्परो देश उष्णो नाम तपोधनाः ।। २१ उष्णात्परः प्रावरकः प्रावादन्धकारकः । अन्धकारकदेशातु मुनिदेशः परः स्मृतः ॥ सुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । सिद्धचारणसंकीर्णो गौरः प्रायो जनः स्मृतः ॥ एते देशाः समाख्याता देवगन्धर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ।। तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः । पर्युपामन्ति ते नित्यं देवाः सर्वे महर्षयः ॥ वाग्भिर्मनोनुकूलाभिः पूजयन्तो द्विजोत्तमाः । जम्बुद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः । विप्राणां ब्रह्मचर्येण सत्येन च दमेन च ॥ आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः । एते जनपदा विमा दीपेषु तेषु सत्तमाः ॥ उक्ता जनपदायेषु धर्मकः प्रवर्तते ॥
२८
२९
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेदान्मुनिवरस्तिप्रति सर्वदा || स राजा म शिवां विप्राः स पिता स पितामहः । गोपायति द्विजश्रेष्ठाः प्रजाः सद्विजपण्डिताः ॥ ३० भोजनमत्र विप्रेन्द्राः प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाभागा भुञ्जते तद्धि नित्यदा ।। ३१ ततः परं महाशैलो दृश्यते लोकसंस्थितिः । चतुरस्री महाप्राज्ञाः सर्वतःपरिमण्डलः ।। तत्र तिष्ठन्ति विप्रेन्द्राश्चत्वारो लोकसंमताः । दिग्गजा हि मुनिश्रेष्ठा वामनैरावतादयः ॥ सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः । तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥ असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च ।। ३५ असंबन्धा मुनिश्रेष्ठास्तान्निगृह्णन्ति ते गजाः । पुष्करैः पद्मसंकाशैर्विकर्षन्ति महाप्रभैः ।। ३६ शतधा पुनरेवाऽऽशु ते तान्मुञ्चन्ति नित्यशः । श्वमद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः ॥ ३७
३४
* एतच्चिहान्तर्गतः पाठः ख न पुस्तकयोरेव दृश्यते ।
१ ख. .अ ंशेरुकः । ष ं । २ ख. ञ. यं वेणु ं । ३ ख. ड. झ. ञ. ढ. लवनं । ४ ख. न. र्षभावकाः । ५ ख. ड. 'म नामतस्तन्निबोधत । की । ६क. रं समा नाम दृ ।
१३
१०
११
१२
१३
२२
२३
२४
२५
२६
२७
३२ ३३