________________
महामुनिश्रीव्यासपणीत
[ आदिखण्डेश्यामो यस्मात्पवृत्तो वै तस्माच्छयामगिरिः स्मृतः । ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः २१ केशरी केशरयुतो यतो वातः प्रवर्तते । तेषां योजनविष्कम्भो द्विगुणः पविभागशः॥ २२ वर्षाणि तेषु विपेन्द्राः संमोक्तानि मनीषिभिः । महामेरुर्महाकाशा जलदः कुमुदोत्तरः ॥ २३ जलधारो महामाज्ञाः सुकुमार इति स्मृतः। रैवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ॥ २४ केशरस्याथ मौदाकी परेण तु महान्सुमान् । परिवार्य तु विप्रेन्द्रा देयं इस्वत्वमेव च ॥ २५ जम्बूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः । शाको नाम महापाज्ञाः प्रजास्तम्य महानुगाः २६ तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः । तत्र गच्छन्ति मिद्धाश्च चारणा देवनानि च ॥ २७ धार्मिकाश्च प्रजाः सर्वाश्चत्वारस्तत्र सत्तमाः । वर्णाः म्वकर्मनिरता न च स्तेनोऽत्र दृश्यने २८ दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः । प्रजास्तत्र विवर्धन्ते वर्षास्थिव ममुद्रगाः॥ २० नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता । सुकुमारी कुमारी च मीता शिवोदका तथा ॥ ३० महानदी च भो विप्रास्तथा मणिजला नदी । इ वर्धनिका चैव नदी मुनिवगः स्मृतां ॥ ३१ ततः प्रवृत्ताः पुण्योदा नद्यः पग्यशोभनाः । महस्राणां शतान्येव यतो वर्षति वामवः ॥ ३. न तासां नामधेयानि परिमाणं तथैव च । शक्यते परिमंग्च्या पुण्यास्ता हि मन्दुिगः ॥ ३३ ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः । मृगाश्च मशकाश्चैव मानमा मल्लकाम्तथा ॥ ३४ मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः । मशकेषु तु गजन्या धार्मिकाः मर्वकामदाः ॥ ३. मानमाश्च महाभागा वैश्यधर्मोपजीविनः । मर्वकामसमायुक्ताः शृग धर्मार्थनिश्चिताः ॥ ३६ शूद्रास्तु मल्लका नित्यं पुरुपा धर्मशीलिनः । न तत्र राजा विप्रेन्द्रा न दण्डो न च दण्डिकाः ॥ स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् । एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् । एतदेव च श्रांतव्यं शाकद्वीपे महाजमि ॥ ३८
इति श्रीमहापुराण पाद्म आदिग्वण्टेऽटमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२०९
अथ नवमोऽध्यायः ।
सूत उवाचउत्तरेषु च भो विप्रा द्वीपेषु श्रूयत कथा । एवं तत्र महाभागा ध्रुवतस्तन्निबोधत ।। घृततोयः समुद्रोऽत्र दधिमण्डोदकाऽपरः । सुरोदः सागरश्चैव तथाऽन्यो दुग्धसागरः ॥ . परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः । पर्वताश्च महापाज्ञाः समुद्रः पग्विारिताः ॥ गौरस्तु मध्यमे द्वीपे गिरिमनःशिलो महान । पर्वतः पश्चिमे कृष्णा नारायणसखा द्विजाः ॥ ४ तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्वाभवत्तत्र प्रजानां व्यदधात्मुखम् ॥ शरद्वीपे कुशस्तम्भो मध्ये जनपदस्य ह । संपूज्यते शाल्मलिश्च द्वीप शाल्मलिके द्विजाः ॥ ६ क्रोश्चद्वीपे महाक्रोश्चो गिरी रत्नचयाकरः । संपूज्यते भी विप्रेन्द्राश्चातुर्वर्ण्यन नित्यदा ॥ ७ गोमन्तः पर्वतो विप्राः सुमहान्सर्वधातुकः । यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ ८
१ ख. अ. कुसुमार । २ ट. 'हान्पुमा' । ३ ८. 'स्तत्र स । ४ क. शिवोलवा । झ. शिवालुका। ५ ख. अ. 'ता ॥ ३१ ॥ एताश्चान्याश्च पु।