________________
२९ एकोनत्रिंशोऽध्यायः ]
परपुराणम् । दृष्टवास्तां शफरहा बाणपाणिः समुद्यतः । दुर्वाणस्य च वेगेन बवरुध्य च तां मृगीम् ॥ २२ तावलब्धो मृगव्याधः श्वाभिः सार्ध समागतः । हन्तव्या सा मयैवेयं मृगया मे समागता ॥ २३ तस्य वाक्यं समाकर्ण्य मीनहा मांसलम्पटः । वाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः ।। २४ निहता मृगलुब्धेन बाणेन निशितेन च । प्रमृता सा मृगी तत्र बाणाभ्यां पापचिसयोः॥ २५ श्वभिर्दः समाकान्ता त्वरमाणा पपात सा । शिखराच इदे पुण्ये रेवायाः पापनाशने ॥ २६ श्वानश्च त्वरमाणास्ते पतिता विमले इदे । मृगव्याधे वदत्येवं धीवरः क्रोधमूर्छितः॥ २७ [*मदीयेयं मृगी दुष्ट कस्माद्वाणैर्हता त्वया । तमुवाच पुनः सोऽपि मीनहा मृगघातकम् ]॥२८ मदीयं न च संदेहो अबलिप्तः प्रभाषसे । युध्यमानौ ततस्तौ तु द्वावप्येतौ परस्परम् ॥ २९ क्रोधलोभान्महाभागौ पतितौ विमले जले । तस्मिन्काले महापर्व वर्तितं गतिदायकम् ॥ अमावास्यासमायोगं महापुण्यफलमदम् ॥ वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तमाः । ज्ञानध्यानविहीनास्ते भावसत्यविवर्जिताः ॥ १ तीर्थस्नानप्रसङ्गेन मृगी श्वानश्च लुब्धकाः । सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ॥ १२ तीर्थानां च प्रभावन सतां सङ्गाविजोत्तमाः। नाशयेत्पापिनां पापं दहेदगिरिवेन्धनम् ॥ ५ यस्मात्तेषां तु संसर्गादृषीणां सुमहात्मनाम् । संभाषादर्शनानष्टं स्पर्शाचैव नृपस्य च ॥ वेनस्य कल्मषं सर्व सतां सङ्गात्पुरा किल ॥ अत्युग्रं पुण्यसंसर्गात्पापमेव न संचरेत् । मातामहस्य दोषेण संलिप्तो वेन एव सः॥ ३५ __ऋषय ऊचुःमातामहस्य को दोषस्तमो विस्तरतो वद । स मृत्युः स च वै कालः स यमो धर्म एव च ॥१६ न हिंसको हि कस्यापि तस्मिन्पापे प्रतिष्ठितः । चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ॥ ३७ जीवन्ति च म्रियन्ते च भुञ्जन्त्येव स्वकर्मभिः । पापाः पश्यन्ति तं घोरं तेषां कर्म पविश्य सः॥ घोरेष्वेव च सर्वेषु कर्मस्वेव च पातकान् । योजयेन्नाशयेत्सूर्त प्रशस्तश्च दिने दिने ॥ १९ सर्वेष्वेव सुपुण्येषु कर्मस्वेव च पुण्यकान् । योजयेत्सत्यधर्मात्मा तस्य दोषो न दृश्यते ॥ स मृत्योः केन दोषेण पापी वेनस्त्वजायत ।।
सूत उवाचस मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् । वर्तते कालरूपेण तेषां कर्म विमृश्यति॥ ४१ दुष्कृतात्मा दुष्कृतेन कर्मणा नरकं लभेत् । तस्य पापं विदित्वाऽसौ तपत्येव हि तं यमः ॥ ४२ मुकृतात्मा लभेत्स्वर्ग कर्मणा सुकृतेन वे । योजयत्येव तान्सवान्मृत्युरेको महाबलः ॥ ४३ महता सोख्यभावेन गीतमालकारिणा । दानभोगादिभिश्चैव योजयेत्सुकृतात्मकान् ॥ ४४ पीडाभिर्विविधाभिश्च क्लेशैः कष्टैश्च दारुणैः । शासयेत्ताडयेद्विमाः सक्रोधो मृत्युरेव तान् ॥ ४५
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. घ. उ. च. छ. ज. पुस्तकस्थः । १ क. स. ङ. छ. झ. द. 'तः । धनुरानम्य वें । ग. घ. ज. ड. 'तः । धनुर्वाणस्य वें । २ क. ख. ग. घ. .
च. छ. स. ट... 'योः । श्वानदन्तैः स३ क. ख. छ. स. 'माः । जना ध्या। र.च. द. माः । जपध्या ।४ म. माः। विनश्येत्पा' । ५ क. ख. र. च. छ. झ. त्यप्रपूण्यसंसर्गात्पापिनां पापं नश्यति । अत्युप्रपापिना सजात्यापमेव प्रसंच। ६ म. योगो। म.मैच।पा। ८ क.ख. ड. च. छ.स. ड.'त यमत्येव दिम. 'शस्ताव। . क. स्व. ग. घ. ब. च. छ. झ. ट. ह. द. णः । त्रास ।