________________
१७८
[२ भूमिखण्डे
महामुनिश्रीव्यासपणीत
भयकोनत्रिंशोऽध्यायः ।
ऋषय ऊचुःमोऽसौ वेनः समाख्यातः पापाचारेण वर्तितः। तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज ॥ चरितं तस्य वेनस्य समाख्याहि यथा पुरा । विस्तरेण विदां श्रेष्ठ तमो वद महामते ॥ २
सूत उवाचचरित्रं तस्य वैन्यस्य वेनस्यापि महात्मनः । प्रवक्ष्यामि सुपुण्यं च यथान्यायं यथाश्रुतम् ॥ ३ जाते पृथौ महाभागे तस्मिन्पुत्रे महात्मनि । विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः॥ ४ महापापानि सर्वाणि चार्जितानि नराधिपः । तीर्थसङ्गप्रसङ्गेन तेषां पापं प्रयाति च ॥ ५ सतां सगात्मजायेत पुण्यमेव न संशयः । पापानां तु प्रसङ्गेन पापं सिध्यति नान्यथा ॥ ६ [संभाषादर्शनात्स्पर्शादासनाद्भोजनात्किल । पापिनां संगमाच्चैव किल्बिषं परिसंचरेत ॥ ७ तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् । महातीर्थप्रसङ्गेन पापाः शुध्यन्ति नान्यथा ॥ पुण्यां गतिं प्रयान्त्येव निर्धूताशेषकल्मषाः ॥
ऋषय ऊचुःतत्कथं यान्ति ते पापाः परां सिद्धिं महामते । तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते ॥ ९
सूत उवाचलुन्धकाश्च महापापाः संजाता दाशधीवराः। रेवा च यमुना गङ्गा तासामम्भसि संस्थिताः॥ १० मानतोऽज्ञानतः स्नाताः संक्रीडन्ति च वै जले । महानदीप्रसङ्गेन ते यान्ति परमां गतिम् ॥११ सदानाताश्च वै पापसंघं परित्यजन्ति ते । पुण्यतोयप्रसङ्गाच्च ह्याष्टुताः सर्व एव ते ॥ १२ महानद्याः प्रसङ्गमञ्च त्वन्यासां द्विजसत्तमाः। महापुण्यजनस्यापि पापं नश्यति पापिनाम् ॥ प्रसमादर्शनात्स्पर्शानात्र कार्या विचारणा ॥ अबार्थे श्रूयते विषा इतिहासं पुरातनम् । तद्वो ह्यहं प्रवक्ष्यामि बहुपुण्यमदायकम् ॥ १४ कश्चिदस्ति मृगव्याः स तु लुब्धो महामतिः । श्वभिर्वागुरजालैश्च धनुर्बाणैस्तथैव च ॥ १५ मुगान्यातयते नित्यं पिशिवस्वादलम्पटः । एकदा स तु दुष्टात्मा बाणपाणिर्धनुर्धरः ॥ १६ भानैः परिवृतो दुर्ग वनं च प्रविवेश सः। मृगान्रुरून्वराहांश्च भीतान्मृदितवान्बहुन् ॥ १७ रेवातीरं समासाद्य कश्चिच्छफरघातकः । शफरं सूदयित्वा स निर्जगाम बहिर्जलात् ॥ १८ सगव्याधस्य लुब्धस्य भयत्रस्ता ततो मृगी । जीवत्राणपरा साँ च भीता चलितचेतना ॥ १९ त्वरमाणा पलायन्ती रेवातीरं समाश्रिता । श्वभिः संचालिता सा तु बाणघातक्षतातुरा ॥ २० श्वसमानाऽपि वेगेने स लुब्धो मृगघातकः । पृष्ठ एव समायाति पुरतो याति सा मृगी ॥ २१
* एतचिहान्तर्गतः पाठः क. ख. उ. च. छ. स. इ. ट.पुस्तकस्थः । १. 'मस्वं ग'। २ क.ख. ग. घ..च छ. झ ड. म् । दास[शत्वं पापसंघातं परित्यज्य व्रज । ३ म. 'जलस्या ।४ क.ख. च. छ... 'धः सुलोभाख्यो महावने । श्व' ।५ क.ख. र.च. छ. स.ट. 'नं विन्ध्य स्य वै मतः । मृ।६ क. ख. ग. घ. ङ. च. छ. स. ट. ड. द. लोमस्य । ७ क. ख. इ. च. छ. स. ह. साऽऽर्ता जिता ललितवानवा । त्व। ८१. च जिह्वाललि' । ट. च जिह्वालुलि ।९ क. ख. ग. घ. उ. च. छ.स. ट. ड, ढ. 'न सुलोभो मृ। १. छ. ति सा मृगी बागपीडिता । । झ. 'ति मा मृगी बहुचञ्चला ।।