________________
२८ अष्टाविंशोऽध्यायः]
पद्मपुराणम् । गन्धर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा । कृत्वा वन्म सुविद्वांसं ते च चित्ररथं पुनः॥ ६२ दहः पद्मपात्रे तु गान्धर्व गीतसंकुलम् । सुरुचिर्नाम गन्धर्वस्तेषामासीन्महामतिः ॥ ६३ दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः । [*शुचीनां तामहात्मानः सुक्षीरं दुदुहुस्तदा ॥] गन्धर्वास्तेन जीवन्ति यक्षाश्चाप्सरसस्तथा ॥ पर्वतेश्च महापुण्यैर्दुग्धा चेयं वसुंधग । रत्नानि विविधान्येव चौपधीश्चामृतोपमाः॥ ६५ वनमश्चैव महाभागो हिमवान्परिकल्पितः । मेरुर्दोग्धा च संजातः पात्रं कृत्वा सुसानु च ॥ ६६ तेन श्रीरेण संवृद्धाः शैलाः सर्वे मैहोच्याः । पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः॥६७ पालाशं पात्रमानिन्युश्छिन्नदग्धप्ररोहणम् । शालो दुदोह पुण्याङ्गः प्लक्षो वत्सोऽभवत्तदा ॥ ६८ गुह्यकैश्चारणः मिट्टै विद्याधरगणैस्तथा । दुग्धा चेयं सर्वधात्री मर्वकामप्रदायिनी ॥ ६९ यं यमिच्छन्ति ये लोका पात्रवत्सविशेषणेः । नेम्तैम्तेषां ददात्येव क्षीरं मद्भावमीदृशम् ॥ ७० इयं धात्री विधात्री च त्वियं श्रेष्ठा वसुंधरा । सर्वकामदुधा धेनुरियं पुण्यैरलंकृता ॥ ७१ इयं ज्येष्ठा कनिष्ठा तु चेयं सृष्टिग्यिं प्रजा । पावनी पुण्यदा पुण्या सर्वसस्यपरोहिणी ॥ ७२ [चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च । महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा ॥ ७३ सर्वकामदुघा दोग्ध्री सर्वबीजप्रगहिणी] । सर्वेपां श्रेयसां माता सर्वलोकधरा वियम् ॥ ७४ पश्चानामपि भूतानां प्रकाशो रूपमेव च । आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ॥ ७५ मधुकैटभयोः क्लप्ता मेदमा समभिता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥ ७६ नंतश्च प्रीतिमद्राज्ञः पृथोन्यम्य मत्तमाः । दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ७७ नेन राज्ञा द्विजश्रेष्ठाः पालिनेयं वसुंधरा । [*ग्रामाधारं गृहाणां च पुरपत्तनमालिनी ]॥ ७८ सस्याकरवती स्फीता सर्वतीथमयी द्विजाः। एवं वसुमती देवी सर्वलोकमयी सदा ॥ ७९ एवंप्रभावो राजेन्द्रः पुगणे परिपठ्यने । पृथुर्वेन्यो महाभागः सर्वधर्मप्रकाशकः ॥ ८० यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः । नमस्कार्यालयो देवा देवाचब्रह्मवादिभिः ॥ ८१ ब्राह्मणऋपिभिः मवनमस्कार्यो नृपोत्तमः । वणानामाश्रमाणां यः स्थापकः सर्वलोकधृक् ॥ ८२ पार्थिवैश्च महाभागः पार्थिवत्वमिहेप्सुभिः । आदिराजो नमस्कार्यः पृथुन्यः प्रतापवान् ।। ८३ धनुर्वेदार्थिभिर्यो वै सदैव जयकाइक्षिभिः । नमस्कार्यो महाराजो दृत्तिदाता महीभृताम् ॥ ८४ एवं पात्रविशेषाश्च मयाऽऽख्याता द्विजोत्तमाः । वत्सानां सुविशेषाश्च दोग्धृणां भवदग्रजः ॥८५ क्षीरस्यापि विशेषं तु यथोदिष्टं हि भूभुजः । समाग्व्यानं तथाऽग्रे च भवतां वै यथार्थतः ॥ ८६ धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् । यः शृणोति चरित्रं तु पृथोस्तस्य द्विजोत्तमाः॥ ८७ तस्य भागीरथीनानमहन्यहनि जायते । सर्वपापविशुद्धात्मा विष्णुलोकं प्रगच्छति ॥ ८८
इति श्रीमहापुराणे पाझे भूमिखण्डे पृथपाख्यान नामाष्टाविंशोऽध्यायः ॥ २८ ॥
आदितः श्लोकानां समथ्यङ्काः-४७२८ । ___ * एतनिहान्तर्गतपाठः क, ख, ग. घ. दु. च. छ. झ.ट. द. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाट: क. ख. इ.च. छ. झ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाट: क. ख. हु. च. छ. झ. ढ.पुस्तकस्थः ।
-- - -- - - --- -- - - - - - - - - १क.ख. ग. घ. इ.च. छ. झ.टेड..त गन्धर्वा गीततत्पराः । स ।२ क ख. ग. घ. ह.च. छ. झ.ट.ड. द त्वा तु शलजम् । ते'। ३ क.ख. ग. घ. ड. च. छ. झ. ट. ड. द. महाजमः । ४ क. ख. ड.. च. छ. स. ट. इ. ढ. पुष्पाहः । ५. छ. झ. ढ. प्रतिष्टा। क, ख. इ.च. छ. झ. १ ततोऽभ्युपागम । ७ छ. "भावा रा। ८ऊ. छ. द. 'वकर्म' । ९ ज. 'धेाह्मणादि।