________________
१७५
२८ अष्टाविंशोऽध्यायः] पद्मपुराणम् । प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः । यदि मे पुण्यसंयुक्तं वचनं न करिष्यसि ॥ ८ जगतोऽस्य हितार्थाय साधु चैवं वसुंधरे । हनिप्ये त्वां शितैर्वाणैर्मद्वाक्यात्तु पराङ्मुखीम् ॥ ९ स्वीयेन तेजसा चैव प्रजास्त्रैलोक्यवासिनीः । पुण्याचाहं धरिष्यामि धर्मेणापि न संशयः ॥ १० मच्छासनं समास्थाय धमेयुक्तं वसुंधरे । इमाः प्रजा आज्ञया मे संजीवय सदेव हि ॥ ११ एवं में शासनं भद्रे ह्यद्यैव हि करिष्यसि । ततः प्रीतोऽस्मि ते नित्यं गोपायिप्यामि सर्वदा ॥ त्वामेव हि न संदोहमन्ये चैव नृपोत्तमाः ॥ धेनुरूपेण मा देवी वाणाश्चितक लेबरा । उवाचेदं पृथु वैन्यं धर्मात्मानं महामतिम् ॥ १३
धरि युवाचतवाऽऽदेश महाराज सत्यपुण्यार्थमंयुतम् । प्रजानिमित्तमत्यर्थ विधास्यामि न संशयः॥ १४ उद्यमेनापि पुण्येन तूपायेस्ते नरेश्वर । समारम्भाः प्रतिध्यन्ति पुण्याश्चैवाप्युपक्रमाः॥ १५ उपायं पश्य राजेन्द्र येन त्वं सत्यवान्भवः । धारयेथाः प्रजाश्चमा यथा सर्वाः प्रवर्धये ॥ १६ संलग्नाश्चोत्तमा वाणा ममाङ्गे गोन्समुद्धर । समां कुरु महाराज निष्टेन्मयि यथा पयः॥ १७
सूत उवाचधनुरग्रेण ताशैलानानारूपान्गुरूंस्तदा । उत्मारयंस्ततोऽसौ हि समरूपां चकार ह॥ १८ ननःप्रभृति ते शैला वृद्धिमापुद्विजोत्तमाः । तम्या अङ्गात्स्वयं वाणान्स्वकीयानृपनन्दनः ॥ १९ [* समुद्धत्य नतो वेन्यः प्रीतेन मनमा तदा । गतान कंदराशेव वाणाघाने समीकृताः ॥ २० एवं पृथ्वीं समां सर्वां चकार पुण्यवर्धनः] । ममां कृत्वा महाभागां वत्समस्या ह्यकल्पयत् ॥२१ मनु स्वायंभुवं पूर्व परिचय पुनः पुनः । अनीनेप्वंव सर्वेषु मनुपु द्विजसत्तमाः ॥ २२ विषमत्वं गता भूमिः पन्था नाऽऽमीच कुत्रचित् । समाति विपमाण्येवं स्वयमासीद्विजोत्तमाः॥२३ पूर्व मनोश्वाक्षुषस्य प्राप्ते चैवान्तरे तथा । जाते पृविमर्ग च विपमे च धरातले ॥ २४ ग्रामाणां च पुराणां च पत्तनानां तथैव च । देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते ॥ २५ कृषिनव च वाणिज्यं न गोरक्षा प्रवर्तते । नानृतं भापत कश्चिन्न लोभो न च मत्सरः॥ २६ नाभिमानं च वै पापं न करोति कहानी च । वैवस्वतस्य च मनाः प्राप्त चैवान्तरे द्विजाः॥२७ वैन्यस्य संभवान्पर्व प्रजानामेव संभवः । इमाः प्रजा द्विनाः सर्वा निवासं समरोचयन् ॥ २८ कचिद्रमा गिरी वाऽपि नदीतीरेषु व तदा । कुञ्जपु सवतीर्थपु सागरस्य तटपु च ॥ २९ निवासं चक्रिरे मर्वाः प्रजाः पुण्यन वै तदा । तासामाहारः संजातः फलं पुप्पं तथा मधु ॥ ३० तासां कृच्छण महता चाऽऽहारः स्याद्विजोत्तमाः। पृथुर्वन्यः समालोक्य प्रजानां कष्टमेव हि ॥३१ स्वायंभुवो मनुर्वत्मः कल्पितस्तन भभुजा । स्वपाणिः कल्पितस्तन पात्रमेवं महामते ॥ ३२ स पृथुः पुरुपव्याघ्रो दुदोह वसुधां तदा । सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ॥ ३३ तेन पुण्येन चान्नन सुधाकल्पेन ताः प्रजाः । पितृन्यजन्ति देवान्दै प्रजापतिमुखांस्तथा ॥ ३४ प्रसादात्तस्य वैन्यस्य सुखं जीवन्ति ताः प्रजाः। देवेभ्यश्च पितृभ्यश्च दत्त्वा चान्नं प्रजास्तथा३५
* एतगिहनान्तगतोऽयं पाठः क.ख. ग. घ. इ.च. छ. झ. ड.. पुस्तकस्थः ।
१क ख. इ.च.छ. झ. इ. ४. 'जाममाधव सं। २ अ, 'दाहाम' ३ क.ख.इ. च.छ. झ. ढ.'ताशिलाशिताः। समुद्धर स्वयं गजशल्यन्ति भृशमेव ते। सं। ४ . कामानां । ५ क.ख. . च. छ झ. मुलं । ६ ट.'जाः । तृप्ति नयन्ति देवान्वं प्रजाः पितस्तथाऽपरान् । प्र।