________________
१७४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेबद्धाञ्जलिपुटा भूत्वा तं पृथु वाक्यमब्रवीत् । त्राहि त्राहीति राजेन्द्र सा राजानमभाषत ॥ १०४ अहं धात्री महाप्राज्ञ मर्वाधारा वसुंधरा । निहतायां मयि नृप निहतं लोकसप्तकम् ॥ १०५ कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा । अन्यद्वदामि ते भूप अवध्या स्त्री सदा भवेत् ॥ स्त्रीणां वधे महान्दोपो ह्युक्तः पूर्वमहात्माभिः। [*गवा वध महत्पापं दृष्टमस्ति द्विजोत्तमैः]॥१०७ मया विना महाराज कथं धारयसे प्रजाः । अहं यदा स्यां च धरा तदा लोकाश्चराचराः १०८ स्थिरत्वं यान्ति ते सर्वे स्थिरीभूता यदा द्यहम् । मां विना त इमे लोका विनश्येयश्चराचराः१०० ['पुनः प्रजा विनश्ययुर्मम नाशे समागते । कथं धारयिता चामि प्रजा राजन्विना मया ॥ ११० मयि लोकाः स्थिरा राजन्मयदं धार्यते जगत् । मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः] १११ तस्मानार्हसि मां हन्तुं श्रेयश्चेवं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु मे त्वं हितं वचः ॥११२ उपायैश्च महाभाग सुसिद्धिं यान्युपक्रमाः । समालोक्य ह्युपायं त्वं प्रजानां शं विधत्स्व च ११३ [*मां हत्वा त्वं महाराज धारण पालने मदा। पापणे च महाप्राज्ञ मद्विना हि कथं नृप ।।११४ धरिष्यसि प्रजांचेमां कोपं यच्छ त्वमात्मनः। अन्नमयी भविप्यामि धरिप्यामि प्रजामिमाम् ११५ अहं नारी ह्यवध्या च प्रायश्चिती भविष्यसि । अबव्यां च स्त्रियं प्राइस्तिर्यग्योनिगतामपि ११६ विचायव महाराज धर्मेण त्यक्तुमर्हसि । एवं नानाविधर्वाक्यरुतो धाच्या घराधिपः ॥ ११७ कोपमेनं महाराज त्यज दारुणमेव हि । प्रसन्नं त्वयि राजेन्द्र नदा स्वस्था भवाम्यहम् ॥ ११८ एवमुक्तस्तया राजा पृथुन्यः प्रतापवान । तामुवाच महाभागां धरित्री द्विजसत्तमाः॥ ११९
इति श्रीमहापुगणे पाद्म भूमिग्वण्डे पृथपाग्याने मतविशोऽध्यायः ॥ २७ ॥
आदिनः श्लोकानां समष्टयङ्काः-४६३९
अथाटाविशायायः ।
पृथुरुवाचहते तस्मिन्महापाप एकस्मिन्यापचारिणि । लोकाः सुखन जीवन्ति साधवः पुण्यदर्शिनः ॥ १ तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् । तस्मात्त्वां हि हनिप्यामि सर्वार्थस्य प्रणाशिनीम् ॥ त्वया बीजानि सर्वाणि ग्रस्तान्येतानि मांप्रतम् । ग्रामं कृत्वा स्थिरी भृत्वा प्रजा हत्वा क यास्यसि हते पापे दुराचारे सुखं जीवन्ति साधवः । तस्मात्पापं प्रहर्तव्यं सत्यमेव न संशयः ॥ पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्तते । [भवत्या तु महत्पापं प्रजासंक्षयकारकम् ।। एकस्यार्थे न यो हन्यादात्मनो वा परस्य वा । लोकोपतापकं हत्वा न भवत्तस्य पातकम् ।।६ यस्मिंस्तु निहते पाप एकस्मिन्स्वे पर तथा । बहवः सुखमंधन्ते हन्यादृष्टं न पातकम् ।।
* एतचिह्नान्तर्गतोऽय पाठः क. ख. च छ. झ. ड. तु. पुस्तकस्थः । एतच्चिहनान्तर्गतोऽयं पाठः क. ख. ग. ड च. छ. स. ट. ह. ढ. पुस्तकस्थः । * एतञ्चिहनान्तर्गतोऽय पाठः क. ख. ङ. च. छ. झ. ढ. पुस्तकस्थः । । एतचिह्नान्त गतोऽयं पाठः क ख. ग, घ इ. च. छ. झ. द. पुस्तकस्थः ।
१क. ख. ड. च. छ. झ. ढ साऽऽतुरा तम। २ क. ख. ग. घ. ई. छ. झ. ट. ढ.दा । उवाच चनं राजानमवर स्त्री सदा नृप । स्त्री। ३. छ. ढ. 'दा स्थिरा राजस्त । ४ क. ख. ङ. च. छ. स. ड. द. जा येन धरिष्यसि । मां ५ छ. 'स्तदा रा । ६ क. ख. ग. घ इ. च. छ. झ. ट. ड. द. प्रजापतिः । ७ क. ख. च. छ. झ. सर्वमत्त्वप्र।