________________
२३
२७ सप्तविंशोऽध्यायः ]
पद्मपुराणम् । धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते । मृत्योः कन्या महाभागा सुनीथा नाम नामतः ॥ तां तु अङ्गो महाभागः सुनीथामुपयेमिवान् । तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् ॥ २१ मातामहस्य दोषेण वनः कालात्मजात्मजः । निजधर्म परित्यज्य बधर्मनिरतोऽभवत् ॥ २२ कामाल्लोभान्महामोहात्पापभेव ममाचरत् । वेदाचारमयं धर्म परित्यज्य नराधिपः ॥ अन्ववर्तत पापेन मदमत्सरमोहितः । वेदाध्ययनहीनाश्च प्रवर्तन्ते तदा द्विजाः॥ २४ निःस्वाध्यायवषटकाराः प्रजास्तस्मिन्पजापतौ । प्रवृत्ता न पपुः सोमं हुतं यज्ञेषु देवताः ॥ २५ इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः । नाध्येतव्यं न होतव्यं न देयं दानमेव च ॥ २६ न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा करेयं विनाशे प्रत्युपस्थिते ॥ २७ [*अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः]। मयि यज्ञा विधातव्या मयि होतव्यमेव च ॥२८ इत्यब्रवीत्सदा वेनो द्यहं विष्णुः सनातनः । अहं ब्रह्माऽहमिन्द्रोऽस्मि रुद्रो मित्रः सदागतिः ॥ अहमेव मदा भोक्ता हव्यकव्यस्य नो परः ॥ अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः । ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ॥ ३०
मुनय ऊचु:राजा हि पृथिवीनारः प्रजा पालयने महा । धर्मतिः स राजेन्द्रस्तस्माद्धान्हि रक्षयेत् ॥ ३१ वयं दीक्षां प्रविशापो यज्ञे द्वादशवार्षिकीम् । अधर्म कुरु मा वेन नैप धर्मः मतामिति ॥ ३२ कुरु धर्म महाराज मन्यपुण्यं समाचरें । गजाऽहं पालयिष्यामि इति ने समयः कृतः॥ ३३ तांस्तथा ब्रुवता वीक्ष्य ऋपीन्दुवृत्तष्टितः । उवाचोद्रमंगवामा क्रुद्धोऽन्तक इवापरः॥ ३४ ज्ञानवीर्यनपःसन्य मया वा कः समो भुवि । प्रभवं सर्वभूतानां धर्माणां च विशेषतः॥ ३५ संमृहा न विदुर्ननं भवन्नी मां विचेनमः । इमां दहेयं पृथिवीं प्लावययं जलैस्तथा ॥ यां भुवं च रुत्ययं नात्र कार्या विचारणा । यदा न शक्यते मोहादवलेपाच पार्थिवः ॥ ३७ अपनतुं तदा वनं ततः क्रुद्वा महपयः । विम्फुरन्तं ततो वेनं वलात्संगृह्य ते रुषा॥ वेनम्य तस्य सव्योकं ममन्यु तमन्यवः । कृष्णाञ्जनचयोपेनमनिहस्खं विलक्षणम् ॥ दीर्घास्यं च विरूपाक्ष नीलकञ्चकवर्चमम् । लम्बोदरं व्यूढकर्णमनिबाहुं दुरोदरम् ।। ४० ददृशुस्ते महात्मानो निपीदत्यवस्ततः । नेपां नद्वचनं श्रुत्वा निपसाद भयातुरः ॥ ४१ पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः । निपादाश्च किराताश्च भिल्लानाहलकास्तथा ॥ ४२ भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजातयः । पापाचागश्च ते सर्वे तस्मादङ्गात्मजज्ञिरे ॥ ४३ अथ ते ऋषयः सर्व प्रसन्नमनसस्तनः । गतकल्मपमेवात्र ज्ञात्वा वेनं नृपोत्तमम् ॥ ४४ ममन्थुदक्षिणं पाणिं तस्यैव च महात्मनः । मथिते तस्य पाणी तु मंजातः स्वेद एव हि ॥ ४५ पुनममन्थुस्ते विमा दक्षिणं पाणिमेव च । मुकगत्पुरुपी जज्ञे द्वादशादित्यसंनिभः ॥ ४६ तप्तकाश्चनवर्णाङ्गो दिव्यमालाम्बरो वरः । दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ १७
* ग. घ. एतचिहना-तगत: पाटोऽय ग. घ. ड. पुस्तकस्थः ।
m-
७
१ क. ख. च. छ. झ. ड. त्मकः । नि । २ ट. 'चारं स्वधर्म च ५। ३ ट. न जप्तव्यमि। ४ क. ख. ग. घ... च. छ. झ. ट. ड, ढ, र । प्रजा । ५ क, ख, ग, घ. दु. च. छ. झ. ट. ड. द. 'वतः सर्वान्महर्षीनब्रवीत्तदा । बेग प्रहस्य दबुद्धिग्मिमर्थमनर्यकम् ॥ वेन उवाच ॥ नटा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥ श्रुतवीं।६.स. ङ च. छ. झ. 'तिर्भातं दु ।