________________
१७२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितः । महाकायो महावाहू रूपेणापतिमो भुवि ॥ ४८ खड्गबाणधरो धन्वी कवची च महाप्रभुः । सर्वलक्षणसंपन्नः सर्वालंकारभूषणः ॥ १९ तेजसा रूपभावेन वर्णैश्चैव महामतिः । दिवि चन्द्रो यथा भाति भुवि वेनात्मजस्तथा ॥ ५० तस्मिञ्जाते महाभागे देवाश्च ऋषयोऽमलाः । उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति ॥ ५१ दीप्यमानः स्ववपुपा साक्षादग्निरिव ज्वलन् । आद्यमाजगवं नाम धनुर्गृह्य महाबलः॥ ५२ शरांश्च दिव्यानरक्षार्थ कवचं च महापभम् । जाने सनि महाभागे पृथौ वीरे महात्मनि ॥ ५३ संप्रहृष्टानि भूतानि समस्तानि द्विजोत्तमाः। सर्वतीर्थानि तोयानि पुण्यानि विविधानि च ॥ तस्याभिषेकं विप्रेन्द्राः सर्व एवोपचक्रिरे । पितामहस्ततो देवा भृतानि विविधानि च । स्थावराणि चराण्येव ह्यभ्यपिश्चनगधिपम् ॥ ५८ महावीरं प्रजापालं पृथुमेव द्विजोत्तमाः । पृथुवन्या राजगजी ह्यभिषिक्तश्चराचरैः॥ ५६ देवैविप्रस्तथा नागैरभिषिक्तो महामनाः । स राज्यमभिपंद वै पृथुर्वेन्यः प्रतापवान ॥ ५७ तस्य पित्रा प्रजाः सर्वाः केदा नैवानुरञ्जिताः । तेनानुरञ्जिताः सर्वा मुमुदिरे सुग्वेन वै ॥ ५८ अस्यानुरागाद्वीरस्य राजराजेति नाम च । प्रजज्ञऽस्य मुवीरस्य समुद्रेऽपि द्विजोत्तमाः ॥ ५९ आपस्तस्तम्भिरे सर्वा भयात्तस्य महात्मनः । [*प्रयातस्य स्थस्यापि तस्येव च महात्मनः] ६० दुर्गमार्ग विलोप्येव सुमार्ग पर्वता ददुः । आज्ञाभङ्गं न चक्रुश्च गिरयः सर्व एव ते ॥ ६१ अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः । पर्जन्यः कामवी च देवयज्ञा महोत्सवाः॥ ६२ कुर्वन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे । सर्वकामफला वृक्षास्तम्मिश्शामति पार्थिवे ॥ ६३ न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । सर्वे मुम्बन जीवन्ति लोका धर्मपरायणाः ॥ ६४ तस्मिशासति दुर्धर्षे राजराज नृपात्मने । एतस्मिन्नन्तरे काले यज्ञे पैतामहे शुभे ॥ ६५ सूतः सूत्यां समुत्पन्नः सौम्येऽहनि महामतिः । तस्मिन्नव महायज्ञ जज्ञे प्राज्ञाऽथ मागधः॥ ६६ पृथाः स्तवार्थ तो तत्र समाहृता महर्षिभिः । मृतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः ।। ६७ शिखासूत्रेण संयुक्तः स्तोत्राध्ययनतत्परः । सर्वशास्त्रार्थवेत्ताऽसावग्निहोत्रमुपासते ॥ ६८ दानाध्ययनसंयुक्तो ब्रह्माचारपरायणः । देवानां ब्राह्मणानां च पृजनाभिरतः सदा ॥ ६९ याचकस्तावः पुण्यैर्वेदमत्रैर्यजेनिकल । सदाचारपरो नित्यं "मभोज्यो ब्राह्मणः मह ॥ ७० एवं हि मागधो जज्ञे वेदाध्ययनवर्जितः । बन्दिनचारणाश्चान्य ब्रह्माचारविवर्जिताः ॥ ७१ ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवन्ति वै । स्तवनार्थमुभा सृष्टौ निपुणा बन्दिमागधौ ॥७२ तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः । कमैतदनुरूपं च यादृशोऽयं नराधिपः ॥ ७३ तावूचतुस्तदा सर्वांस्तानृपीन्बन्दिमागधा । आवां देवानृपीश्चैव प्रणियावः स्वकर्मभिः ॥ ७४ न चास्य विद्वो वै कर्म प्रतिष्ठालक्षणं यशः । कर्मगा येन कुर्याव स्तोत्रमस्य महात्मनः ॥ ७५
* एतमिहनान्तगतोऽय पाठः क ख : च. 1. अ ढ. पुस्तकस्थः । १ क. ख. ङ. च. छ. झ. द. महावरम । ग. घ. ट हु महाबलम् । २ न. 'महाद्याश्च ततो भ इक ख. र. च. छ.स. था सर्वैर । ४ क. ख. ग घ. च. राज्ञामधिराज्ये वै । ५ञ. तस्यापि ता:प्र। ६ अ. कर्मणवा । “ क. ख. ग. घ. ड. च.छ. स. ट.. ढ. ध्वजभङ्ग। ८ क. ख. च. 7. झ. ड. द. वेदयज्ञा । ९. क. ख. इ.. च. छ झ. दु द. महात्मनि । १० क ख. ग. घ. ड. च.छ ज. झ. ड. द. वेदाध्ययनतत्परः । ११ अ. ब्रह्माचारमधर्मवान् । १२ ग. घ. ड. संबन्धी । १३ क. ख. ग. घ. ङ. च. छ. श. ड. ढ. 'नः । कथ कुर्याव वै स्तोत्रमविज्ञानर्गुणैस्ततः । संप्रोचुस्ता महात्मानो गुणांस्तस्य महात्मनः । ।