________________
१६७
२५ पञ्चविंशोऽध्यायः ]
पद्मपुराणम् । एवमस्तु महाभागे तत्तत्सर्व करोम्यहम् । एवं संभाषणं कृत्वा तया सह महाबलः ॥ १३ तस्मिन्बने महापुण्ये रेमे दानवसत्तमः । तस्या गीतेन नृत्येन हास्येन चलितेन वा ॥ १४ अतिमुग्धो महादैत्यः स तस्याः सुरतेन च । तमुवाच महाभागं दानवं सा वरानना ॥ १५ सुरापानं कुरुप्वेति पिवस्व मधुमाधवीम् । तामुवाच विशालाक्षी रम्भां शशनिभाननाम् ।। १६ पुत्रोऽहं ब्राह्मणस्यापि वेदवेदाङ्गपारगः । सुरापानं कथं भद्रे करिष्यामि विनिन्दितम् ॥ १७ नयों तु रम्भया देव्या पीत्या दत्ता सुरा हठात् । तस्या दाक्षिण्यभावस्तु सुरापानं कृतं तदा१८ अनिमुग्धः सुरापानाज्ज्ञानभ्रष्टोऽभवत्तदा । तदन्तरे सुरेन्द्रेण वज्रेण निहतस्तथा।। * १९ ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा नतः। ब्राह्मणास्तु नतः पोचरिन्द्र पापं कृतं त्वया ॥२० अस्मद्वाक्यात्तु विवस्तो वृत्रो नाम महाबलः । हतो विश्वामभावन एवं पापं त्वया कृतम् ॥२१
इन्द्र उवाचयेन केनाप्युपायन हन्तव्योऽरिः सदेव हि । देवब्राह्मगहन्ता च यज्ञधर्मस्य कण्टकः ॥ २२ निहतो दानवी दुष्टी लोकानां च विनाशकृत् । किपर्थ कुपिता यूयमेतन्यायस्य लक्षणम् ॥ २३ विचारश्चापि कर्तव्यो भवद्भिर्दिजसत्तमाः । पश्चात्कार्य प्रकर्तव्यं न्याय्यान्याय्यं विचिन्त्यताम्॥ एवं संबोधिता विप्रा इन्द्रणापि महात्मना । ब्रह्मादिभिः सर्गः सर्वोधितास्ते च सत्तमाः॥ जग्मुः स्वस्थानमेवं हि निहते धर्मकण्टके । इति श्रीमहापुराण पाद्मे भमिरवण्डे त्रागुग्वधो नाम चतुर्विशोऽ यायः ॥ २४ ॥
आदितः श्लोकानां समयङ्काः-४४५८
२५
अथ प विशोऽध्यायः ।
सृत उवाचवृत्रं तु निहतं श्रुत्वा सा दितिदुःखपीडिता । पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः॥ ? उवाच च महात्मानं कश्यपं मुनिमत्तमम् । इन्द्रस्यापि सुदुष्टस्य वधार्थ मुनिपुंगवाः ॥ २ ब्रह्मतेजोमयं दिव्यं दुःसहं सर्वदेवनः । पुत्रकं दातुमा सि सुप्रियाऽहं यदा विभो ॥ ३
कश्यप उवाचनिहतो बलवृत्री ती मम पुत्री महावलौ । पापमाश्रित्य देवेन इन्द्रेणापि दुरात्मना ॥ ४ नस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् । ['वर्षाणां तु शनैकं त्वं शुचिर्भव यशस्विनि]॥ ५ एवमुक्त्वा स योगीन्द्रो हस्तं शिरसि वै तदा । दत्त्वा दित्या सहवासौ गतो मेरोस्तपोवनम् ॥६ नप आस्थाय सा देवी पन्ती वदिशालिनी । शुचिप्मती सदा भूत्वा पुत्राथै द्विजसत्तमाः ॥७ ततो देवः महस्राक्षी ज्ञात्वा तस्यास्तमुद्यमम् । दित्याश्चैवं महाभागा अन्तरप्रेक्षकोऽभवत् ॥ ८
___ * अत्र "'' चिहानतपुस्तक "श्रुत्वा मप्तर्षय. क्रुद्धाम्नत्राऽऽगन्येन्द्रमत्रुवन्” इति श्लोका दृश्यते । + एतचिहनान्तगतोऽय पाटः क ख ग. घ. दुः च. छ. झ. ट इ. ढ. पुस्तकस्थः ।
१. ख, ग, घ, ङ. च. छ. झ. ट. ड. द. ललितन । २ क. ख. ग टु. च. छ.स. ट हैं. ढ. 'भागा वृत्रं दानवसत्तमम । म'। अझ. 'या दैत्यं प्रात्या में वशमानितम् । त'। ४ छ तन इन्द्रेण संमृप्तं वज्रेणापि हतं तदा । । ५ क. ख. ४. च. छ. झ. इ. ढ. 'श्चात्कोपं प्र'। ६ क. ख. र. च. छ. झ. ड. ढ. तपोवननिवासिनी। अ. सदःखिता। ८. 'न्तरिक्षगतोऽभ।