________________
१६६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेस हि त्रो महामाज्ञो विश्वस्तः सर्वकर्मसु । इन्द्रं मित्रं परं ज्ञात्वा भयं चक्रे न तस्य सः ॥४५ भ्रममाणो वनं पश्येत्मवत्र परमं शुभम् । सुरम्यं कौतुकवनं वनिताशतसंकुलम् ॥ ४६ चन्दनस्यापि वृक्षस्य च्छायां शीनां शुभान्विताम् । समाश्रित्य विशालाक्षी रम्भा तत्र च दीव्यति४७ सखीभिस्तु महाभागा दोलारूढा यशस्विनी। गायते सुम्बरं गीतं सर्वविश्वप्रमोहनम् ॥ ४८ तत्र वृत्रः समायातः कामाकुलिनमानसः । दोलारूढां समालोक्य रम्भां तां सुमनोरमाम् ॥ ४९
इति श्रीमहापुराणे पाझे भमिखण्डे वृत्रवचने त्रयोविंशोऽध्यायः ॥ २३ ॥
आदिनः श्लोकानां समष्टयङ्काः-४४३३
अथ चतविशोऽध्यायः ।
m
सूत उवाच
इयं तु का गायति चारुलोचना विलासंयन्ती परितो वनं च ॥
अतीव शोभा लभते मनोहरा ह्यपूर्वभावैः परिमाहयन्ती ।। [*दृष्ट्वा स रम्भां कमलायताक्षी पीनस्तनी चन्दनचिताङ्गीम् ।
पद्मानना कामगृहं न वेषा नो वा रतिश्चारुमनाहरेयम् ।।] संपूर्णभावां परिरूपयुक्तां कामाङ्गलीलामतिमादधानाम् । पश्यामि चैनां च मुकाममोहितां याम्यामि पृच्छामि च का भवेत्सा ॥ ३ इतीव दैत्यः सुविचिन्तयानः कॉलेन मुग्धः स च कालनोदितः । रम्भां तु तां तत्र जगाम सत्वरमुवाच वे दीनमनाः सुलांचनाम् ॥ कस्यासि वा सुन्दरि केन सविता किं नाम ते पुण्यतमं वदस्व मे ।।
तवैव रूपेण महातितेजसा मुग्धोऽस्मि बाले मम वश्यतां बज ॥ ५ एवमुक्ता विशालाक्षी प्राह कामातुरं प्रति । अहं रम्भा महाभाग क्रीडार्थ वनमुत्तमम् ॥ ६ सखीभिः सहिता याता नन्दनं कामदं शुभम् । त्वं च को वा किमर्थं हि मम पार्श्वमुपागतः ॥७
हत्र उवाचश्रूयतामभिधास्यामि योऽहं वाले समागतः । हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ॥ ८ सखाऽहं देवदेवस्य शक्रस्यापि शुभानने । ऐन्द्रं पदं वरारोहे ह्यधं में भुक्तिमागतम् ॥ ९ अहं त्रः कथं देवि मां चैवं त्वं न विन्दसि । त्रैलोक्यं वशमायानं पश्य मे वरवणिनि ॥ १० अहं शरणमायातः कार्माद्वच्मि वरानने । रमस्व मां विशालाक्षि कामनाऽऽकुलितं प्रिये ॥ ११
रम्भोवाचवशगाऽहं तवेवाय भविष्यामि न संशयः । यद्यद्वदाम्यहं वीर तत्तत्कार्य त्वयैव हि ॥ १२
* एतचिनान्तर्गतोऽयं पाठ : क. ख. ग. घ. दु. च. छ. झ. ड न. पुस्तकस्थः । १क. ख. ग. घ. इ. च .न. ड. ढ. मुपुण्यदां । २ क ख. इ.च. छ. झ. इ.ढ. "सभावः परिविश्वमोहना । अतीव बाला शुशुभे मनोहरा संपूर्णभावः परिमोहयेजनम् । ३ क. ख. ग. घ. इ. च. छ. झ.ट.इ. ढ. गशीलामतिशीलभावाम् । प। ४ क. ख. ग. घ. ङ. छ. ज. स. इ. ढ.'म् । यास्याम्यहं वश्यमिहेव ह्यस्या मनोभवनाद्य इहव प्रेषितः । ई। ५ क. ख. इ. च. छ.स. ढ. कामेन । ६ क.ख. ड. च छ.झ. ट.. 'तः । समातुरस्तत्र । ड. 'त: । कामातुरस्तत्र । ७ क. च. ग. घ. ङ. च. छ. झ. ड, ढ. प्रेषिता । ८ क ख. च. छ. झ. ह. द. माद्रक्ष व।