________________
१६८
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपञ्चविंशाब्दिको भूत्वा देवराइदेवतापसः । ब्राह्मणस्य च रूपेण तस्याश्वान्तिकमागतः ॥ ९ स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् । तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम ॥१० तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने । ब्राह्मणो वेदविद्वांश्च धर्म जानामि सुव्रते ॥ तपसस्तव साहाय्यं करिष्ये नात्र संशयः ॥ शुश्रूषति स चैवं हि मातरं तां तपस्विनीम् । तमिन्द्रं सा न जानाति आगतं दुष्टकारिणम् ॥१२ धर्मपुत्रं विजानाति शुश्रूषन्तं दिने दिने । अङ्ग संवाहयेद्देव्याः पादौ प्रक्षालयेत्तथा ॥ १३ फलं पुष्पं पयः पत्रं वल्कलाजिनमेव च । ददात्येवं स धर्मात्मा प्रीत्या तस्यै सदैव हि ॥ १४ भक्त्या संतोषिता तस्य संतुष्टा तमभाषत । पुत्रे जाने महापुण्य इन्द्रे च निहते सति ॥ १५ कुरु राज्यं महाभागं पुत्रेण मम देवकम् । एवमस्तु महाभागे त्वत्प्रसादाच्छुचिस्मिने ॥ १६ तस्याश्चैवान्तरं प्रेप्सुरभवत्पाकशासनः । पूर्णे वर्षशते तस्या ददर्शान्तरमीश्वरः॥ १७ अकृत्वा पादयोः शोचं दितिः शयनमाविशत् । सुप्ता पश्चाच्छिरः कृत्वा मुक्तकेशा सुविह्वला?८ निद्रामाहारयामास तस्याः कुक्षि प्रविश्य सः । वज्रपाणिस्ततो गर्भ सप्तधा विचकत ह ॥ १० वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः । स गर्भस्तत्र विप्रेन्द्रा इन्द्रहस्तगतेन वै ॥ २० रुदमानं महागर्भ तमुवाच पुनः पुनः । शतक्रतुर्महातेजा मा रोदीरित्यभाषत ।। २१ [*सप्तधा कृतवाञ्शकस्तं गर्भ दितिजं पुनः ।] पुनः स रोदमानं तमेकैकं सप्तधाऽकरोत् ॥ २२ ते वै जातास्तु मरुतो देवाः सर्वे महानसः । यथा इन्द्रेण वै प्रोक्ता बभूवुर्नामतस्तथा ॥ २३ अनिवार्यमहाकायास्तीव्रतेजःपराक्रमाः। एकोनाश्च बभूवुस्ते पञ्चाशन्मरुतस्ततः ॥ २४ मरुतो नाम ते ख्याता इन्द्रमेव समाश्रिताः । भूतानामेव सर्वेषां रांचयन्ता जगन्महत् ॥ २५ वरं देवनिकायेषु हरिः पादात्मजापतिः । ['क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै ॥ २६ स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः । तपोजिष्णुमहातेजाः सर्व एकः प्रजापतिः] ॥ २७ पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि । तस्य सर्वमिदं पुण्यं जगत्स्थावरजङ्गमम् ।। २८ भूतसगेमिदं सम्यकश्रुत्वाऽथ द्विजसत्तमाः। न किंचिद्भयमस्तीह परलोकभयं कुतः ॥ २९ इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ३० स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः। यः शृणोति इमां सृष्टिं स याति परमां गतिम् ३१ सर्वपापविशुद्धात्मा विष्णुलोकं च गच्छति ॥
इति श्रीमहापुराणे पाभे भमिखण्डे मरुदुत्पत्तिर्नाम पश्चविंशोऽध्यायः ॥ २५ ॥ आदितः श्लोकानां समष्टयङ्काः-४४९.०
अर्थकषष्टितमोऽध्यायः । सूत उवाचस प्रभुः सर्वदेवस्तु ह्यभ्यषिच्य ततो नृपम् । पृथु वेनस्य तनयं सवराज्ये महाप्रभुः ॥ १
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. घ. ड. च. छ. झ. ट. द. पुस्तकस्थः । । क. ख. ग. घ. ड. च छ. स. ट. ड. ढ. पुस्तकस्थोऽयं पाटः ।
क. ख. ग. घ. हु. च. छ. स. ८. ड. ढ. व तोपमः । ब्रा' ।२ क ख. घ. च. छ. झ. ढ ग इन्द्रेण सम । ३ क. ख. ग. घ. ड.च. छ..ट. ड. ढ. दाद्भविष्यति । त। ४ क. च. अतिवीर्यमहाकोपास्ती'। ५ङ 'माः । नाऽऽवृत्तिभय । ६ म. 'च-स्वयंभूःस' । ७ क. ख. च. 'र्वसत्त्व महाप्रभुम् । म ।