________________
१८
२२ द्वाविंशोऽध्यायः ]
पद्मपुराणम् । ममाऽऽनन्दकरं पुत्रं सर्वतेजोहरं विभो । सुबलं चारसर्वाङ्ग रवितेजःसमप्रभम् ॥ बुद्धिमन्तं च सर्वज्ञं ज्ञातारं सर्वदेहिनाम् । तपस्तेजःसमायुक्तं वेदशं वेदपारगम् ॥
ब्रह्मज्ञं ज्ञानवेत्तारं देवब्राह्मणपूजकम् । जेतारं सर्वलोकानां 'ममाऽऽनन्दकरं द्विज ॥ १९ सर्वलक्षणसंपन्नं पुत्रं मे दीयतां विभो । एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् ॥ २० कृपाविष्टमनास्तुष्टो दुःखितां तां द्विजोत्तमः । समुवाच महाभागः कृपणां दीनमानसाम् ॥ २१ नस्याः शिरसे संन्यम्य स्वहस्तं भावतत्परम् । भविष्यति महाभागे यादृशो वाञ्छितः सुतः२२ एवमुक्ता जगामामो मेरुं गिरिवरोत्तमम् । तपस्ने निरालम्बा साधयन्परमद्युतिः ॥ २३ एतस्मिन्नन्तरे सा तु गर्भ दधार चोत्तमम् । सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी ॥ २४ शतवर्षाप्रमाणं तु शुचिमनी बभूव ह । तयाऽथ जनितः पुत्रो ब्रह्मजःसमन्वितः ॥ २५ [ *अथ कश्यप आयातो हर्पण महनाऽन्विनः ] । चकार नाम मेधावी तस्य पुत्रस्य सत्तमः २६ बल इत्यब्रवीद्विषो नाम नत्सदृशो महान । एवं नाम च कृत्वाऽथ व्रतवन्धं चकार सः ॥ २७ पाह पुत्र महाभाग ब्रह्मचर्य प्रसाधय । एवमेतत्करिष्यामि नद्वाक्यं जगृहे च सः ॥ २८ वेदस्याध्ययनं कुर्याइह्मचर्येण सुव्रतः । एवं वर्षशतं जातं तस्यैवं च तपस्यतः ॥ २९ मातुः समीपमायाति तपस्तेजःसमन्वितः । तपोवीयमयं दिव्यं ब्रह्मचर्य महात्मनः ॥ ३० दितिः पश्यति पुत्रस्य हर्पण महताऽन्विता । तमुवाच महात्मानं बलं पुत्रं तपस्विनम् ॥ ३१ मेधाविनं महाप्राज्ञं प्रज्ञाज्ञानविशाग्दम् । वयि जीवनि भो वन्स प्रजीवन्ति सुता मम ॥ ३२ हिरण्यकशिपायाश्च ये हताश्चक्रपाणिना । वैरं माधय मे वन्म जहि देवारिपूरणे ॥ ३३ दनुश्व नमुवाचाथ बलं पुत्रं महाबलम् । आदाविन्दं हि देवेशं द्रुतं मृदय पुत्रक ॥ ३४ पश्चाद्देवान्निपात्यैतास्ततो गरुडवाहनम् । तथा चाऽऽकण्य सा देवी यदितिः पतिदेवता ॥ ३५ दुःग्वेन महताऽऽविष्टा पुत्रमिन्द्रमभापन । दितिपुत्रो महातेजा महाकायो व्यवर्धितः॥ ३६ देवानां हि वधार्थाय तप॑स्तेपे निरञ्जने । एवं जानीरि देवेश यदि ममिहेच्छसि ॥ ३७ तच्छत्वा वचनं तस्याः स मातुः पाकशामनः । चिन्तामवाप दुःखेन महतीं देवराट् तदा ॥३८ महाभयेन संत्रम्तश्चिन्तयामास वै तदा । कथमनं हनिष्यामि वेदधर्मविदूषकम् ॥ ३९ इति निश्चित्य देवेशो बलस्य निधनं प्रति । एकदा तु वलः सायं संध्यार्थ सिंधुमागतः ॥ ४० कृष्णाजिनेन दिव्येन दण्डकाप्टेन राजितः । अमलेनापि पुण्येन ब्रह्मचर्येण तेजसा सागरस्यापकण्ठ तं संध्यासनमुपागतम् । जपमानं तु तं दैत्यं दर्शयामाम वासवः ॥ वज्रेण पाटयामास देवेन्द्रोऽसौ वलं तदा । एवं निपतितं दृष्ट्वा गतसत्त्वं गतं भुवि ।। हर्षेण महनाऽऽविष्टो देवराण्मुमुदे तदा ॥
* एतचिहान्तर्गतोऽय पाट. क. स्व. ग. घ. इ. च. 7. झ. ट इ. इ. पुस्तकस्थः । जि. पुस्तकं "देवब्राह्मगकण्टकम्" इति पाठो वर्तते तथाऽपि पर्वा "देवब्राह्मगपजकम्" इति विशेषणविरोधादन्य स्तकात् 'ममाऽऽनन्दकर द्विज' इश पाटी मल निवाशितः ॥ * एतच्चिदान्तर्गतोऽय पाठः क, ख. ग. घ. इ. च. छ. झ. इ. ढ. पुस्तकस्थः ।
१ क. ख. र. च. छ. म. ढ. "ग देवते । २ क. ख. ग. घ. द. च. छ.स.ट. ड ढ. र्वपण्डितम् । ज. 'र्वप्राणिनाम् । ३ क. ख. ग. घ. ङ च छ. झ.ट. इ. इ. 'क्त मुबलं चारुलक्षणम्। ४ क ख. च. छ. डणे । सा दितिस्तम्।
५ क. ख. च. छ. झ. ढ. तयोराक' । ६ क.ख. ग.घ इ. च. छ. स. ८. . ढ. 'हाकायो वर्धते ब्रह्मतेजस ।दे' । ७ म. पिस्तप्य अगाद ह । दिव जहाहि । ८ क. स्व. हु. च. छ. झ. ढ. तेन मः । मा ९ क ख.. च छ. झ.ढ.'नं सशान्तं तं।