________________
१६२
महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेरामादयो महाप्राज्ञा ययातिनहुषादयः । मन्वादयो महात्मानः प्रभवन्ति लयन्ति च ॥ ४३ ऐद्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः । यथा धर्माङ्गदो वीरः प्रभुनक्ति महत्पदम् ॥ ४४ एवं देवाश्च वेदाश्च पुराणस्मृतिपूर्वकाः । एतत्सर्वं समाख्यातं तवाग्रे द्विजसत्तम ॥ चरितं मुव्रतस्याथ पुण्यं सुगतिदायकम् ।।
इति श्रीमहापुराण पाद्मे भूमिखण्डे ऐन्द्रे मुव्रतोपाट्यानं नामकविंशोऽध्यायः ॥ २० ॥
__ आदितः श्लोकानां समथ्यङ्काः-४३४०
अथ द्वाविशोऽध्यायः ।
ऋपय ऊचुःविचित्रयं कथा पुण्या सर्वधर्मप्रदायिनी । सर्वपापहग प्रोक्ता भवता वदतां वर ॥ ? सृष्टिसंबन्धमेतं नस्तद्भवान्वक्तुमर्हति । पूर्वमेव कथं सृष्टिविस्तरान्मृतनन्दन ॥
सून उवाचविस्तरेण प्रवक्ष्यामि सृष्टिमंहारकारणम् । श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ॥ ३ हिरण्यकशिपुर्यो हि तेन व्याप्तं जगत्रयम् । तपसाऽऽराध्य ब्रह्माणं वरं प्राप सुदुर्लभम् ॥ ४ [*तस्मादेवान्महाभागादमरत्वं तथैव च । देवाल्लीकान्समं व्याप्य प्रभुत्वं स्वयमर्जिनम् ॥ ५ ततो देवाः सगन्धर्वा मुनयो वेदपारगाः । नागाश्च किंनगः सिद्धा यक्षाश्चैव तथाऽपर ।। ६ ब्रह्माणं तं पुरस्कृत्य जग्मुर्नागयणं प्रभुम् । क्षीरसागरसंमुप्तं योगनिद्रां गतं प्रभुम् ॥ संविबोध्य महास्तोत्रर्देवाः प्राञ्जलयः स्थिताः ॥ संविबुद्धे तु देवेशे वृत्तान्तं सुदुरान्मनः । आचचक्षुर्महात्मानः समाकर्ण्य जगन्पतिः ।। नृसिंहरूपमास्थाय तं जघान महावलम् । [*पुनर्वागहरूपेण हिरण्याक्षं महाबलम् ।। तद्धाच्चैव संतप्ता असुरा युयुधुश्च तम् । सोऽप्यन्यांश्च जघानाथ दानवान्धारदर्शनान ॥ एवं वै तेषु नष्टेषु दानवेषु महात्मसु । ['अन्यपु तेषु नष्टेपु दितिपुत्रेषु वै तदा ॥ ११ पुनः स्थानं हि प्राप्तेषु देवेषु च महात्मसु । यज्ञप्वथ प्रवृत्तेपु सर्वेषु धर्मकर्मसु ।। स्वस्थेषु सर्वलोकेषु दिति दुःखपीडिता । पुत्रशोकेन संतप्ता हाहाभना विचंतना ।। भर्तारं सूर्यसंकाशं तपस्तेजःसमन्वितम् । दातारं च महात्मानं भर्तारं कश्यपं तदा ॥ १४ भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् । भगवन्नष्टपुत्राऽहं कृता देवेन चक्रिणा ॥ १५ दैत्याश्च दानवाः सर्वे देवैश्चैव निपातिताः । पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम ॥ १६
* क ख. ड. च. छ. ट. ड. द. पुस्तकम्याऽय पाटः । एनिहनान्त। नोऽय पाटः क. ख. ४. च. छ. झ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाठः क ख.ग. ह. च. छ. झ. ट. ड. ढ पुस्तकस्थः ।।
क. ख. ग. . च. छ. ज. अ. ट. ड. राणाः स्मृ । २ क. ख. ड च. छ. झ. ट. 'म् । अव्यक्त ते महाभाग प्रवीमि तवाग्रतः ।।ग. घ. ट. 'म् । अन्यत्कि ते प्रवक्ष्यामि भवतां यद्विरोचते।इ। ग. घ. ज. ट. महारमे। ४ क. ख. ग. घ. ङ. च. छ. ज. झ. ट. ड. द. सबन्धका । ५ क. ख. ग. घ. च. छ. झ. ट. उ. द. लयस्तदा। सं। ६ क.ख. .च. छ. . ढ. म्। उद्धृता सुधा पुण्या चामुर घातित तदा । सो। ७ क, ख, ड. च. छ. झ. ढ. दुष्टेषु ।