________________
१६०
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
पूर्वाभ्यासेन स ध्यायन्नारायणमनामयम् । कस्यां जातौ समुत्पन्नः सुव्रतः पूर्वजन्मनि । तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः । अनेनापि सुदेहेन कोऽयं पुण्यसंमन्वितः ॥ ब्रह्मोवाच....
७
1
बैदिशे नगरे पुण्ये बहुदृद्धिसमाकुले । तत्र राजा महातेजा ऋतध्वजसुतो बली । तस्याऽऽत्मजो महापुण्यो रुक्मभूषणसंज्ञकः । संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥ तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं बैली । तस्य धर्माङ्गदं नाम चकार नृपनन्दनः ॥ सर्वलक्षणसंपन्नः पितृभक्तिपरायणः । रुक्माङ्गदस्य तनयो योऽयं भगवतां वरः ॥ पितुः सौख्यार्थमेवापि मोहिन्यर्थे शिरो ददौ । वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य वै ॥ ८ सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् । नीतचैव तु सर्वज्ञो वैष्णवः सात्वतां वरः धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः । तत्रस्थो वै महाप्राज्ञो धर्मोऽसौ धर्मपणः ॥ दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुञ्जति । पूर्णे वर्षसहस्रान्ते धर्मात्मा धर्मभूषणः ॥ तस्मात्पदात्परिभ्रष्टो विष्णोरेव प्रसादतः । सुत्रतो नाम मेधावी सुमनानन्दवर्धनः ॥ सोमशर्माख्यतनयः श्रेष्ठो भगवतां वरः । तपश्चचार मेधावी विष्णुध्यानपरोऽभवत् ।। कामक्रोधादिकान्दोपान्परित्यज्य द्विजोत्तमः । संनियम्येन्द्रियवर्ग तपस्तेपे स निर्जने ॥ वैदूर्यपर्वतश्रेष्ठे सिद्धेश्वरसमीपतः । एकीकृत्य मनवायं संयोज्य विष्णुना सह ।। एवं वर्षशतं स्थित्वा ध्याने तस्य महात्मनः । सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ॥ तस्मै वरं ददौ चाथ लक्ष्म्या च सह केशवः । भो भोः सुव्रत धर्मात्मन्कुध्यस्व विबुधाधिप ।। १७ वरं वरय भद्रं ते कृष्णोऽहं ते समागतः । एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥ हर्षेण महताऽऽविष्टो दृष्ट्वा देवं जनार्दनम् । बद्धाञ्जलिपुटी भृत्वा मणाममकरोत्तदा ॥ सुव्रत उवाच -
१३
१४
१५
१६
१८
१९
संसारसागरभंतीव गभीरपारं दुःखोर्मिभिर्विविधमोहमयैस्तरङ्गैः ॥ संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तं तस्मात्समुद्धर जनार्दन मां दीनम् || [*कर्माम्बुदे महति गर्जति वर्षतीव विद्युल्लतोल्लसति पातकसंचयैर्मे || मोहान्धकारपटलैर्मम नष्टदृष्टेदीनस्य तस्य मधुसूदन देहि हस्तम् ॥ ] संसारकाननवरं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहः || संदीप्तमस्ति कॅरुणावहुवह्नितेजः संतप्यमानमनसं परिपाहि कृष्ण ॥ संसारवृक्षमतिजीर्णमपीह उच्च मायासुकन्दकरुणाबहुदुः खशाखम् ॥ जायादिसंघच्छदनं फलितं मुरारे तं चाधिरूढपतितं भगवन्हि रक्ष ||
* क ख ग घ ङ च छ झ. ट ड ढ पुस्तकस्थोऽयं पाठः ।
१०
99
3
92
२१
२२
२३
१ ञ. ॰समाविलः । ब्र. । २ क. ख. ड. च. छ. झ. ड ढ णविश्रुतः । सं । ३ क. ख. ग, घ, ङ. च. छ. झ. ड. ड ढ ततः । ४ क. च. योग्यो । ५ अ. मानो भुगं दिपि। पृ । ६ क. ख. ङ. च. छ. झ. ढ. 'र्णे युगौं । ७ग. घ. ज. संयम्य त्रितयं व । ८. संयम्य त्रिविधं व. । ८ क ख ग घ ड च छ ज झ ट ड ढ विबुधां वर । ९ क. ख. ग. घ. ङ. च. छ. झ. ड, ढ, व 'महासुरः खर्जालाम' । १० अ. संसृष्टिम । ११ अ. करणालनव । १२ क ख ग घ ङ च छ. ज. झ. ट. द. मू । पापस्तु संचयधनं ।