________________
१९ ऐकोनविंशोऽध्यायः पद्मपुराणम् ।
लोकेषु यो हि सकलेषु विबोधितोऽपि यो लोकगश्च गुणिनो निवसन्ति यत्र ॥ दोषैविहीनमखिलैः परमेश्वरं तं संचिन्त्य पादयुगलं सततं नमामि ॥ १७ नारायणं गुणनिधानमनन्तवीर्य वेदान्तशुद्धमतयः प्रपठन्ति नित्यम् ॥ संसारसागरमपारमनन्तदुर्गमत्तारणार्थमखिलं शरणं प्रपद्ये ॥ योगीन्द्रमानससरोवरराजहंसं शुद्ध प्रभावमखिलं सततं हि यस्य ॥ तस्यैव पादयुगलं ह्यमलं नमामि दीनस्य मेऽशुभभयात्कुरु देव रक्षाम् ॥ १९ लोकस्य पालनकृते परिणीतधर्म सत्यान्वितं सकललोकगुरुं सुरेशम् ।। गायाम्यहं मुरसगीतकतालमानः श्रीवत्समेकमखिलं भुवनस्य देवम् ॥ २० ध्यायेऽखिलस्य भुवनस्य पतिं च देवं दुःखान्धकारदलनार्थमिहेव चन्द्रम् ॥ अज्ञाननाशक(म)मलं च दिनेशतुल्यमानन्दकन्दमखिलं महिमासमेतम् ॥ संपूर्णमेवममृतस्य कलौनिधानं तं गीतकौशलमनन्यरसैः प्रगाये ॥ २१ युक्तं सयोगकरणेः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेकमित्थम् ॥
पश्यन्ति नैव यमिहाथ सपापलोकास्तं केशवं शरणर्मकमुमि नित्यम् ॥ २२ कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम् । गीतन गायतं कृष्णं बालकः मह मोदते ॥ २३ एवं तु क्रीडते नित्यं बालभावेन वै तदा । सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः॥ २४ कीडमानं माह माता सुव्रतं चारुलक्षणम् । भोजनं कुरु में वत्म क्षुधा त्वां परिपीडयेत् ॥ २५ तामुवाच तदा प्राज्ञः सुमनां मातरं पुनः । महामृतेन तृप्तोऽस्मि हरिध्यानरमेन वे ॥ भोजनासनमारूढो मिष्टमन्नं प्रपश्यति ॥ इदमन्नं स्वयं विष्णुरामा द्यन्नं ममाश्रितः । आत्मरूपेण यो विष्णुश्चान्ननानन तृप्यतु ॥ २७ क्षीरसागरसंवामां यस्यैव परिमंस्थितः । जलनानेन पुण्येन तृप्तिमायातु केशवः ॥ २८ ताम्बूलचन्दनर्गन्धेरेभिः पुप्पैमनोहरः । आत्मरूपेण गोविन्दस्तृप्तिमायातु केशवः ॥ २९ शयनं याति धर्मात्मा तदा कृष्णं चिन्तयेत् । योगनिद्रायुनं कृष्णं तमहं शरणं गतः ॥ ३० भोजनाच्छादनप्वेवमासने शयने द्विजः । चिन्तयेद्वासुदेवं तं तस्मै सर्व प्रकल्पयेत् ॥ ३१ तारुण्यं प्राप्य धर्मान्मा कामभोगान्विहाय वै । संयुक्तः केशवध्यान वैडूर्ये पर्वतोत्तमे ॥ ३२ यत्र सिद्धेश्वरं लिङ्गं वैष्णवं पापनाशनम् । रुद्रमोंकारसंज्ञं च ध्यात्वा चैवं महेश्वरम् ॥ ३३ ब्रह्माणं विद्धि तं देवं नमदादक्षिणे नटे । सिद्धेश्वरं समाश्रित्य नपाभावं व्यचिन्तयत् ॥ ३४
इति श्रीमहापुराणे पाने मिखण्ड मुमनोपाख्याने विशोऽध्यायः ॥ २० ॥
आदितः श्लोकानां समष्ट्यङ्काः-४२०५
अर्थकविशाऽध्यायः।
व्यास उवाचप्रश्नमेकं महाभाग करिप्यं सांप्रतं वद । त्वयैव पूर्वमुक्तं तु सुव्रतं च प्रतीश्वरम् ॥
१ क. ख. ङ. च. छ. झ. ट. ड. ढ. में मुररिपो कुरु तस्य र'। ग. घ. मेऽमुररिपो कुरु। २ क. ख. ड. च. छ. स. ढ. श्रीरङ्गमे । ३ क. ख. ङ. च. छ. झड.द. 'लावितानं । ४ क. ख, ग .घ. छ.च. ज. ज.ट. ड.द. 'मेव नित्यम् । ५छ, पवित्र ६ अ. 'च--पराणे(ने)न महाभाग कारित किच तदद।