________________
१५८ महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेसा चापि शुशुभे देवी सुमना पुण्यमङ्गलैः । पुत्रपौत्रैर्महाभागा दानव्रतेश्च संयमैः ॥ ५४ अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः । तारुण्येन समायुक्ता यथा षोडशवार्षिकी ॥५॥ मोदमानौ महाभागौ दंपती चारुदर्शनौ । हर्षेण च समायुक्तो मोदमानी महोदयौ ॥ ५६ एवं तयोस्तु वृत्तान्तं पुण्याधिकसमन्वितम् । सुव्रतस्य प्रवक्ष्यामि तपश्चर्या द्विजोत्तमाः ॥ ५७ यथा तेन समाराध्य नारायणमनामयम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे मुमनोपाख्याने मुव्रतोत्पनिर्नामकोनविंशोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समथ्यङ्काः-४२६१
अथ विशोऽध्यायः ।
ur
सूत उवाच-- एकदा व्यासदेवोऽसौ ब्रह्माणं जगतः पतिम् । सुव्रताख्यानकं सर्व पप्रच्छातीव विस्मिनः॥ ?
व्यास उवाचलोकात्मल्लोकविन्यास देवदेव महामभो । सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम् ॥ २
ब्रह्मोवाचपाराशर्य महाभाग श्रूयतां पुण्यसत्तम । सुव्रतस्य सुविषम्य तपश्चर्या वदामि ते ॥ ३ सुव्रतो नाम मेधावी बाल्याद्विप्णुमचिन्तयत् । गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ॥ ४ पूर्वकर्मानुभावन हरानं गतस्तदा । शव चक्रधरं देवं पद्मनाभं सुपुण्यदम् ।। ध्यायते चिन्तयन्नेवं गीत ज्ञाने प्रपाटने । एवं देवं हरिं ध्यायन्सदव द्विजसत्तमः ॥ क्रीडत्येवं सदा डिम्भैः सार्धं वे बालकोत्तमः । बालकानां स्वकं नाम हरेश्चैव महात्मनः ॥ ७ चकारासो हि मेधावी पुण्यात्मा पुण्यवत्सलः । समाहर्यात वे मित्र हरेनाना महामुनिः॥ ८ भो भोः केशव एह्येहि पाहि माधव चक्रभृत् । क्रीडस्व च मया सार्ध त्वमेव पुरुषोत्तम ॥ ९ वनमेव प्रगन्तव्यमावाभ्यां मधुसूदन । एवमेव समाहानं नामभिश्च हरेर्द्विजः ॥ १० क्रीडने पंठने हास्ये शयने गीतप्रेक्षणं । याने च ह्यासने ध्याने मन्त्र ज्ञाने सुकर्मसु ॥ ११ [ *पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम् । स ध्यायते तमकं हि विश्वनाथं महेश्वरम् ।। १२ तृणे काष्ठे च पाषाणे शुष्क मान्द्रे हि केशवम् । पश्यत्येवं स धमात्मा गोविन्दं कमलेक्षणम् ।। आकाशे भूमिमध्ये तु पर्वतेषु वनषु च । जल स्थले च पाषाण जीवपु च महामतिः ॥ १३ नृसिंहं पश्यते विमः सुव्रतः सुमनासुतः । बालक्रीडां समामाद्य रमत्येवं दिने दिने ॥ १४ गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरः । तालेलयसमायुक्तः सुस्वरैर्मुर्छनान्वितैः ॥ १५ सुव्रत उवाच
ध्यायन्ति देवाः सततं मुरारिं यस्याङ्गमध्ये सकलं निविष्टम् ॥ योगेश्वरं पापविनाशनं च भज शरण्यं मधुसूदनाख्यम् ।।
* क. ख. .च. छ. झ. ट. ड.. पुस्तकस्थाऽय पाठः ।
१. ढ 'नो महात्मानी दंपती चारुमङ्गलो। ए। २ ग. घ. ट.ट. चारुमङ्गली । ज. चानुरागतः। ३ क. ख. ङ. च. छ. स. ढ. पुण्यात्मानी । ४ क. ख. ङ. च. छ. स. ढ. "ण्याचारस' । ५ क. स्व. इ. च. छ. झ. ड. द. महामतिः । ६ क. ख. ङ. च. छ. झ. ढ. तपने । ग घ. इ. पतने ।