________________
९ ऐकोनविंशोऽध्यायः ] पद्मपुराणम् ।
१५७ सोमशर्मोवाचकेन दत्तानि दिव्यानि ह्येतान्याभरणानि च । शृङ्गारं रूपसौभाग्यं वस्त्रालंकारभूषणम् ॥ २७ तन्मे त्वं कारणं भद्रे कथयस्वाविशेषतः । एवं संभाष्य तां भार्या विरराम द्विजोत्तमः॥ २८
सुमनोवाचशणु कान्त समायातः कश्चिदेववरोत्तमः । श्वेतनागं समारूढो दिव्याभरणभूषणः॥ २९ दिव्यगन्धानुलिप्ताङ्गो दिव्यश्रिया समन्वितः । न जाने को हि देवोऽसौ विप्रगन्धर्वसेवितः३० स्तृयमानः समायातो देवकिनरचारणेः । योषितः पुण्यरूपास्तु रूपशृङ्गारसंयुताः ॥ ३१ सर्वाभरणशोभाळ्याः सर्वाः पूर्णमनारथाः । ताभिः सह समक्षं मे पुरुषेण महात्मना ॥ ३२ चतुष्कं पूरितं ,व्यैः सर्वशोभासमन्वितम् । तत्राहमासने पुण्ये स्थापिता स्त्रीगणैः किल ॥ ३३ वस्त्रालंकारभूषां मे ददुस्ते सर्वमेव हि । तथा मङ्गलमत्रैस्तु शास्त्रगीतैश्च पुण्यदैः॥ ३४ अभिषिक्ताऽस्मि तैः मरन्तर्धानं पुनर्गताः । मामेवं [परितः सर्वे पुनरूचुर्द्विजोत्तम ॥ ३५ तब गेहे वयं भद्रे ] वसिष्यामः सदैव हि । शुचिर्भवस्व कल्याणि भर्ना सार्थ सदैव हि ॥ ३६ एवमुक्त्वा गताः मर्व एवं दृष्टं मयैव हि । तया यत्कथितं सर्व समाकर्ण्य महामतिः ॥ ३७ पुनश्चिन्तां प्रपन्नोऽसौ किमिदं देवनिर्मितम् । विचिन्तयित्वाऽथ तदा सोमशर्मा महामतिः ॥३८ ब्रह्मकर्मणि संयुक्तः साधये धर्ममुत्तमम् । तम्माद्गर्भ महाभागा दधार व्रतशालिनी ॥ ३९ तेन गर्भेण सा देवी ह्यधिकं शुशुभे तदा । सुपुत्रं दीप्तिसंयुक्त तेजोज्वालासमाकुलम् ॥ ४० सा हि जज्ञे महाभागा तनयं देवसंनिभम् । अन्तरिक्षे तदा नेदुर्देवदुन्दुभयो मुहुः॥ ४१ शङ्खान्दमुमहादेवा गन्धर्वा ललितं जगः । अप्सरसस्तदा सर्वा ननृतुस्ता मुदाऽन्विताः ॥ ४२ अथ ब्रह्मा सुरः माधं समायाती द्विजोत्तम । चकार नाम तस्यैव सुव्रतति समाहितः॥ ४३ नाम कृत्वा ततो देवा जग्मुः स्वर्ग महौजसः । गनेषु तेपु देवेपु सोमशर्मा सुतस्य च ॥ जातकर्मादिक कर्म चकार द्विजसत्तमः ॥ जाते पुत्रे महाभागे सुव्रते देवनिर्मिते । नस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला ॥ गजाश्वमहिषीगावः काञ्चनं रन्नमेव च । यथा कुवरभंवनं शुशुभे रत्नमंचयः॥ तत्सोमशर्मणो गेहं संपन्नं परिराजते । दानपुण्यादिकं धर्म चकार दिनमत्तमः ।। तीर्थयात्रां गतो विप्रो नानापुण्यममाकुलः । अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः ॥ [चिकार तत्र मेधावी ज्ञानपुण्यसमन्वितः ॥
४८ एवं साधयत धर्म पालयच्च पुनः पुनः । पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ] ॥ ४९ विवाहं कारयामास हर्षेण महता किल । पुत्रस्य पुत्राः संजाताः सुपुण्या लक्षणान्विताः ॥ ५० सत्यधर्मतपोपेता दानधर्मरताः सदा । स तेषां पुण्यकर्माणि सोगशर्मा चकार ह ॥ ५१ पात्राणां तु महाभागस्तेषां सौख्यन मोदते । सर्वसौग्व्यं म बुभुजे तेजसा राजराजवत् ॥ ५२ पञ्चविंशाब्दिको यद्वत्तद्वत्कायस्तु तस्य हि । सूर्यतेजःप्रतीकाशः सोमशर्मा महामतिः॥ ५३
* क. ख. च र द. पुस्तकस्थाऽयं पाटः । । क. ख. इ. च. छ. झ. ढ. पुस्तकस्थोऽयं पाठः । १ क. ख. टु. च. छ. झ. ट. ड. विशङ्किता । ए । २ क. ख. च. छ. झ. 'नोहराः । ता । ३ क. ख. ग. घ. क. च. छ. झ. ट. ड. ढ. रत्नः । ४ क. ख. ग. घ. दु. च. छ. झ. ट. ड. ढ. ब्राह्मणः। ५ घ. इ.ट. 'रभुव । ६ क. ख. ड. च. छ. झ. इ. द. 'ख्यं च संभज्य जरारोगविवजितः । ।