________________
१८ अष्टादशोऽध्यायः ]
पद्मपुराणम् । जय सर्वेश्वरानन्त जयरूप नमोऽस्तु ते । जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ जय सर्वद सर्वज्ञ जय सत्त्वविभावन । जय जीवस्वरूपेश महाजीव नमोऽस्तु ते ॥ ४७ जय यज्ञग प्रज्ञाङ्ग जय प्राणप्रदायक । जय पापन्न पुण्येश जय पुण्यपते हरे ।। जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः । जय पद्मपलाशाक्ष पद्मनाभाय ते नमः॥ जय गोविन्द गोपाल जय शङ्खधरामल । जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ जय विक्रमशोभान जय विक्रमनायक । [*जय विद्याविलासाङ्ग नमो वेदमयाय ते ॥ ५१ जय विक्रमशोभाङ्ग जय उद्यमदायक । जय उद्यमकालाय उद्यमाय नमो नमः ॥ जय उद्यमशक्ताय जय उद्यमकारक । युद्धोद्यमवृत्ताय तस्मै मात्मने नमः ॥ नमो हिरण्यतेजस्क तुभ्यं तं जयते नमः । अनितेजःस्वरूपाय सर्वतेजोमयाय च ॥ देत्यनजोविनाशाय पापजोहराय च । गोब्राह्मणहितार्थाय नमोऽस्तु परमात्मने । नमोऽस्तु हुनभुक्ताय नमो हव्यवहाय ने । नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ स्वाहारूपाय यज्ञाय योगवीजाय ते नमः । नमस्ते शाहस्ताय हरये पापहारिणे ॥ सदमचोदनायैव नमो विज्ञानशालिने । नमो वेदस्वरूपाय पावनाय नमो नमः ॥ नमोऽस्तु हरिकेशाय सवलंशहराय च । केशवाय परायेव नमस्ते विश्वधारिणे ॥ नमः कृपामयायेव नमा हपमयाय च । अनन्ताय नमो नित्यं शुद्धाय क्लशनाशिने ॥ आनन्दाय नमो नित्यं दिव्याय दिव्यरूपिणे । द्रनमितपादाय विरिश्चिनमिताय ते ॥ ६१ सुरासुरेन्द्रनमितपादपद्माय ते नमः । नमो नमः सुरेशाय चामृतायामृतात्मने ॥ क्षीरसागरवासाय नमः पद्माप्रियाय ते । ओंकाराय विशुद्धाय ह्यचलाय नमो नमः॥ ६३ व्यापिने व्यापकायेव सवव्यसनहारिणे । नमो नमी वराहाय महाकाय ते नमः॥ ६४ नमो वामनरूपाय नृसिंहाय पराय ते । नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६५ सर्वज्ञानाय मत्स्याय ['नमो रामाय ते नमः। नमः कृष्णाय बुद्धाय नमो म्लेच्छपणाशिने ॥ ६६ नमः कपिलविप्राय हयग्रीवाय ते नमः । नमो व्याभस्वरूपाय नमः सर्वमयाय ते ॥ ६७ एवं स्तुत्वा हृषीकेशं पुनराह जनार्दनम् । [+गुणानां तु परं पारं ब्रह्मा वेत्ति न पावनम्]॥ ६८ न चैव स्तोतुं सर्वेश तथा रुद्रः महसहक । वक्तुं को हि समर्थस्तु कीदृशी मे मतिः प्रभो ॥ ६९ [*निर्गुणं सगुणं स्तोत्रं मयव तव केशव । विप्रभक्तस्य सर्वेश तव दासोऽस्मि सुव्रत ॥ जन्मजन्मनि लोकेश दयां मे कुरु पावन ।।
इति श्रीमहापुराणे पाद्म भूमिखण्डे ममनोपाख्यानेऽष्टादशोऽध्यायः ॥ १८ ॥
आदितः श्लोकानां ममष्ट्यङ्काः-४२०३
७०
कस्थोऽयं * क. ख. ग. घ. दु. च. छ. श. ड. पस्तकस्थोऽय पाठः । + क.ख. ग. घ. हु.च. छ. झ. ड. ढ.. पाठः । * क. ख. इ. च. छ. झ. द. पुस्तकस्थोऽयं पाट: । क.ख. द.च छ. झ. द. पुस्तकस्थोऽयं पाठः ।
१ ड. मकच उ । २ ट. मभोगाय । ३ क.व. ग. घ. द. च. छ. ज. स.ट. ड. द. “य उद्यमत्रयधार'। ४ क. ख. ग. घ. द.च. छ. ज. झ. ट. ड. 'प्रवृद्धाय । ५ १. छ. कर्मात्मने । ड. धर्माय तेच. तेजात्मने । ६ म. हरभक्ताय । ७ ग. घ. ड. 'णे। अघसंघदलार्य । ८ क.ख. . च. झ. ढ. "ते । इन्द्रासरेनमिताय कृष्णाय परमात्मने न । ९क. ह. च. छ झ. चाजिता । १० क. ख. १. चछ..द. 'व । क्षम शब्दापशब्दं मे त।