________________
१८ अष्टादशोऽध्यायः]
पद्मपुराणम् । भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिहत्य दूरात् । आराधयिष्ये मधुसूदनं तं यास्यामि मोक्षं परमं पदं तत् ।। आकर्ण्य वाक्यं परमं महार्थे सुमङ्गलं मङ्गलदायकं हि । हर्षेण युक्ता तमुवाच कान्तं पुण्योऽसि विप्रेन्द्र विबोधितोऽसि ॥ इति श्रीमहापुराणे पाझे भूमिग्वण्डे मुमनोपाल्याने सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४१३३
अथाष्टादशोऽध्यायः ।
सूत उवाचसोमशर्मा महाप्राज्ञः सुमनया सह मत्तमः । कपिलामङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ ? स्नात्वा तत्र म मेधावी तर्पयिन्वा सुगन्पितन । नपस्तेपे सुशान्तात्मा जपनारायणं शिवम् ॥२ द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः । तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः॥ ३ आसने शयने याने स्वप्ने पश्यति केशवम् । पर्दव निश्चितो भूत्वा कामक्रोधविवर्जितः ॥ ४ सा च साध्वी महाभागा पतिव्रतपरायणा । सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ध्यायमानस्य तस्यापि विनैः संदर्शितं भयम् । सर्पा विपोल्वणाः कृष्णास्तत्र यान्ति महात्मनः॥ पाश्चतस्तप्यमानस्य तस्य ते सोमशर्मणः । सिंहव्याघ्रगजा दृष्टा भयमेव प्रचक्रिरे ॥ ७ वेताला राक्षसा भूत्वा कृप्माण्डाः प्रतभैरवाः । भयं प्रदर्शयन्त्येते दारुणाः प्राणिनामलम् ॥ ८ नानाविधा महाभीमाः सिंहास्तत्र समागताः। दंष्ट्राकरालवक्वाश्च जगजैश्वातिभैरवम् ॥ ९ विप्णांानान्स धर्मात्मा न चचाल महामतिः । महाविनैः स संमूढापितो मुनिपुङ्गव ॥ १० एवं न चलते ध्यानान्सोमशर्मा द्विजोत्तमः । भम्भारावमहाभीमः सिंहस्तत्र समागतः ॥ [*तं दृष्ट्वा भयवित्रस्तः मम्मार नृहरि द्विजः] ॥ इन्द्रनीलप्रतीकाशं पीतवस्त्रं महोजसम् । शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ महामोक्तिकहारण इन्दुवणानुकारिणा । कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १३ श्रीवत्साङ्केन दिव्यन हृदयं यस्य राजते । सर्वाभरणशोभाढ्यं शतपत्रनिभेक्षणम् ॥ १४ सुस्मितास्यं सुप्रसन्नं रत्नहाराभिशोभितम् । राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १५ न्वमेव शरणं कृष्ण शरणागतवत्सल । नमस्तं देवदेवेश किं भयं में करिष्यति ॥ १६ यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः । शरणं नं प्रपन्नोऽस्मि किं भयं मे करिष्यति १७ यस्माद्भयं प्रपद्यन्ने कृत्यादिकमहाबलाः । यो हि सर्वप्रहर्ता च तमस्मि शरणं गतः॥ १८ वृन्दारकाणां सर्वेषां दानवानां महात्मनाम् । यो गतिः किष्टभक्तानां तमस्मि शरणं गतः १९
* अ. पुस्तकम्योऽय पाटः ।
१ क. ख. इ. च. छ. झ. द. रिनाशितं मे । आ । २ ब. मनाया महात्मनः । क ।३क. ख रच. छ. - १.द. 'रुण प्राणनाशनम् । ४ क. ख च. झ. 'मः । गगावातश्च शतिन महावृष्ट्या सुपीडितः । ङ. छ. स.ढ.'मः ।सम्झावातश्च शीतेन महावृष्टया मीडितः । ५ क ख इ.च. छ. झ. ह. ढ. 'तः । पातकानां च मर्वेषां दानवानां महाभयम् । रक्षको विष्णभ।