________________
१५२ महामुनिश्रीव्यासमणीतं
[२ भूमिखण्डेतस्मिन्दिने सुसंप्राप्ता सर्वपातकनाशिनी । यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति ॥ १२ तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपण्डिताः । गृहस्य सर्व कर्माणि विष्णुध्यानरता द्विज।। १३ [*उत्सवं परमं चक्रुर्गीतमङ्गलवादनैः । ] स्तवनं ब्राह्मणाः सर्वे सूक्तैः स्तोत्रैः सुमङ्गलैः ॥ १४ एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः । तस्मिन्दिने स्थितस्तत्र संप्राप्त हैरिवासरम् ॥ १५ एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै । भार्यापुत्रैस्त्वया साध श्रुतं धर्ममनुत्तमम् ॥ १६ श्रुते तस्मिन्महापुण्ये ['भार्यापुत्रैस्तु प्रेरितः। संसर्गादस्य विप्रस्य व्रतमेतत्समाचर ॥ १७ तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम् । व्रतमेतत्करिष्यामि इति निश्चितामनसः] ॥ १८ भार्यापुत्रैः समं गत्वा ह्युषः स्नानं कृतं त्वया । हृष्टेन मनसा विप्र पूजितो मधुसूदनः॥ १० सर्वोपहारैः पुण्यश्च गन्धपुष्पादिभिस्तथा । रात्री जागरणं कृत्वा नृत्यगीतादिभिस्तथा ॥ २० ब्राह्मणस्य प्रसङ्गेन नद्याः स्नानं कृतं पुनः । पूजितो देवदेवेशः पुप्पधूपादिमङ्गलैः ॥ २१ भक्त्या प्रणम्य गोविन्दं स्नापयित्वा पुनः पुनः । निर्वाणदाम्बु दत्तं ते ब्राह्मणेन महात्मना २२ भक्त्या प्रणम्य तं विमं दत्ता तस्मै सुदक्षिणा । कृत्वा च पारणं विप्र पुत्र र्यादिभिः समम् २३ तोपितो भक्तिपूर्वेण सद्भावेन त्वयेव सः। एवं व्रतं समाचीर्ण त्वयेव द्विजसत्तमः॥ २४ संगत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः । भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः ॥ २५ तेन व्रतमभावेन त्वया प्राप्तं महत्फलम् । भृसुरत्वं महाभाग सत्यधर्मसमन्वितम् ॥ तस्मै तु ब्राह्मणायेव वैष्णवाय महात्मने । श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् ॥ २७ तेन दानप्रभावेन मिष्टान्नमुपतिष्ठति । महामुग्धैः प्रमुग्धोऽसि तृप्णया व्यथितं मनः ॥ २८ पूर्वजन्मनि ते विप्र ह्यर्थमेव प्रसंचितम् । न दत्तं ब्राह्मणेभ्यो हिदीनेप्यन्येषु वै त्वया ॥ २९ दारपुत्रेषु लोभेन म्रियमाणेन वै तदा । तस्य पापस्य भावन दारियं त्वामुपाविशत् ॥ ३० पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः । अपुत्रवान्भवाजातस्तस्य पापस्य वै फलम् ॥ ३१ सुपुत्रं च कुलं विप्र धनं धान्यं धरा स्त्रियः । मुजन्म मरणं चैव सुभोगाः मुखमेव च ॥ ३२ राज्यं स्वर्गश्च मोक्षश्च यद्यहुर्लभमेव च । प्रसादात्तस्य देवस्य विष्णाश्चैव महात्मनः ॥ ३३ तस्मादाराध्य गोविन्दं नारायणमतः परम् । प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम् ३४ सुपुत्रत्वं धनं धान्यं सुभोगान्सुखमेव च । पूर्वजन्मकृतं कर्म यत्त्वया परिचष्टितम् ॥ ३५ तन्मया कथितं सर्व तवाग्रे परिनिश्चितम् । एवं ज्ञात्वा महाभाग नारायणपरो भव ॥ ३६
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि । हर्षेण युक्तः सुमहानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र । आमन्य विमं स जगाम गहं तां प्राह भार्या सुमनां प्रहर्षितः। सर्व हि वृत्तं ममपूर्वचष्टितं तेनैव विप्रेण तव प्रसादात् ॥
a
-
-
-
* क. ख. ग. घ. ह. च. छ. ज. झ. ड. ढ. पुस्तकस्थोऽयं पाठः । * क. ख. च. छ. झ.एस्तकस्थोऽयं पाठः ।
१क. ख. र. च. ४. वेदैः । ग. घ. ट. सर्वेः । २ ज. स्थिते चैवं सं। ३ क ख ग. घ. ङ. च. छ. झ. ट. ड ढ. समुपोषणम् । ४अ. पुण्य आख्याने धर्मसंयुते ।भार्यापुत्रः स । ५ क.ख घ..च. छ. झ. ड. ढ. नद्याः । ६क ख.ड.च.छ.ज.झ.न्धधूपादि । क. ख. र. च. छ. ज. स. हत्कुलम् । भूसुराणां म । ८ क. ख. इ. च. छ. झ. द. 'न्यं वरस्त्रि। ९ ग. घ. ट. श्रियः । १० क. ख. ग. घ. ड. च. छ. स. ह. ढ. 'मनामयम् ।