SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १७ सप्तदशोऽध्यायः ] पद्मपुराणम् । १५१ तपणया दह्यमानस्तु तथा त्वं वह्निरूपया । रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिन्तसि ॥ ४३ दिन प्राप्य महामोहैयापितोऽसि सदैव हि । सहस्रं लक्षकं कोटिः कदा ह्यर्बुदमेव च ॥ ४४ भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे । एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ॥ ४५ खर्बो निखर्वः संजातस्तृष्णा नैव प्रगच्छति । तब कायं परित्यज्य वृद्धिमायाति सर्वदा ॥ ४६ नव दत्तं हुतं चापि प्रभुक्तं नैव च त्वया । खनितं भूमिमध्ये तु क्षिप्तं पुत्रा न जानते ॥ ४७ अन्यमेवमुपायं तु द्रव्यागमनकारणात् । कुरुषे सर्वदा विष लोकान्पृच्छसि बुद्धिमान् ॥ ४८ खनित्रं मजनं वादं धातुवादमतः परम् । पृच्छमानो भ्रमस्येकस्तृप्णया परिमोहितः॥ ४९ [स्पर्श चिन्तयसे नित्यं कल्पान्सिट्रिप्रदायकान् । प्रवेशं विवराणां तु चिन्तमानः प्रगच्छसि५० तृष्णानलेन दुःग्वेन सुवं नैव प्रगच्छमि । तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः ॥ ५१ एवं मुग्धोऽसि विपेन्द्र गतस्त्वं कालवश्यताम् । दागपुत्रेषु तद्रव्यं पृच्छमानेषु वै त्वया ॥ ५२ कथितं नैव दत्तं च प्राणांम्त्यक्त्वा गतो यमम् । एवं सर्व मयाऽऽख्यातं वृत्तान्तं तव पूर्वकम्॥५३ अनेन कर्मणा विप्र निर्धनोऽसि दरिद्रवान् । संमारे यस्य सत्पुत्रा भक्तिमन्तः सदैव हि ॥ ५४ सुशीला ज्ञानसपन्नाः सत्यधर्मरताः सदा । संभवन्ति गृहे तस्य यस्य विष्णुः प्रसीदति ॥ ५५ धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्तकम् । स भुते मत्यलोकेऽपि यस्य विष्णुः प्रसन्नवान् ॥ ५६ विना विष्णोः प्रसादेन दारान्पुत्रान्न चाऽऽनुयात् । सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम्५७ इति श्रीमहापुगणे पाद्मे भूमिखण्डं सुमनोपान्याने पोडशोऽध्यायः ॥ १६ ॥ आदितः श्लोकानां समयङ्काः-४०९३ अथ मप्तदशाऽध्यायः । सामशर्मोवाचपूर्वजन्मकृतं कर्म त्वयाऽऽव्यातं च मे मुने । शूद्रत्वेन च विप्रेन्द्र मयतत्परिवर्जितम् ॥ ? विपत्वं हि मया प्राप्तं कथं च द्विजसत्तम । तत्मर्व कारणं हि ज्ञानविज्ञानपण्डित ॥ २ वसिष्ठ उवाच".. यत्त्वया चेष्टितं पूर्व कर्म धर्माश्रितं द्विज । तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ।। ब्राह्मणः कश्चिदनघः सदाचारः सुपण्डितः । विष्णुभक्तस्तु धर्मात्मा नित्यं धर्मपरायणः ॥ ४ यात्राव्याजेन तीथानां भ्रमत्येकः स मेदिनीम् । अटमानः समायातस्तव गेहं महामुनिः॥ ५ याचिनं स्थानमेकं वै वासार्थ द्विजसत्तम । अद्य धन्योऽस्म्यहं पुण्यमद्य तीर्थमहं गतः ॥ ६ अद्य तीर्थफलं प्राप्तं तवाद्य बुध दर्शनात् । गवां स्थानं वरं पुण्यं तत्र वासं प्रदर्शितम् ॥ ७ अङ्गसंवाहनं कृत्वा पादौ चैव सुमर्दिती । क्षालिनो च पुनस्तायैः स्नातः पादोदकेन हि ॥ ८ सद्यो घृतं दधि क्षीरं तक्रमन्नं प्रदत्तवान । स तस्मै ब्राह्मणायैव भवानित्थं महामते ॥ ९ एवं संतोपितो विप्रस्त्वयैव सह भार्यया । पुण्यस्याध महाभागो वैष्णवो ज्ञानपण्डितः ॥ १० अथ प्रभाते संप्राप्ते दिने पुण्ये शुभावहे । आषाढस्य तु शु[ द्धस्य द्वादशी पापनाशनी ॥ ११ * क. ख ङ. छ. झ. ट. ड. ढ. पुस्तकस्थोऽयं पाठः । । क. ख. ग. घ. इ. च. छ. झ. ड. द. पुस्तकस्थोऽयं पाठः । १ अ. 'स्य शुक्लपक्ष एकादश्यां द्विजोत्तम । त्वगृहस्थश्च कर्माणि चक्र धर्मरतो द्विज। स्तवनं कृतवान्सर्वैः सूक्तः ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy