SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १६ षोडशोऽध्यायः ] पनपुराणम् । १४९ तं दृष्ट्वा समनुप्राप्त सर्वधर्मबहिष्कृतम् । यमः पश्यति तं दुष्टं पापिष्ठं धर्मसंकटम् ॥ शांतयेत्तं महादुःखै पीडाभिर्दारुणायुधैः । यावद्युगसहस्रं तु तावत्कालं प्रपच्यते ॥ १ यातनासु च नानासु पच्यते च पुनः पुनः । नारकी याति वै योनि कृमिकीटेषु पापकृत् ॥ ३२ अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः । मरणं च स पापात्मा एवं याति सुनिश्चितम् ॥ ३३ एवं पापस्य तं भोग भुक्ते चैव स दुर्मतिः । पुनर्जन्म प्रवक्ष्यामि यासु योनिषु जायते ॥ ३४ श्वानयोनि तु संप्राप्य भुङ्क्ते वै पापकं पुनः । व्याघ्रो भवति दुष्टात्मा रासमत्वं व्रजेत्पुनः ॥ ३५ मार्जारशकरी यानि सर्पयोनि तथैव च । नानाभेदामु सर्वासु स गच्छति पुनः पुनः॥ ३६ पापपंक्षिषु संयाति सर्वासु च महत्सु च । चाण्डालभिल्लयोनि च पुलिन्दी याति वै तथा ॥३७ एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि । मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम् ॥ ३८ पापपुण्यसमाचारस्तवाग्रे कथितो मया । अन्यच्चैव प्रवक्ष्यामि यद्यत्पृच्छसि सुव्रत ॥ ३९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे मुमनोपान्याने पादशोऽध्यायः ॥ १५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४०३६ अथ षोडशोऽध्यायः । सोमशर्मोवाचसर्व देवि त्वयाऽऽख्यातं धर्मसंस्थानमुत्तमम् । कथं पुत्रमहं विन्द्यां मर्वनं गुणसंयुतम् ॥ १ वद त्वं मे महाभागे यदि जानासि सुव्रते । दानधर्मादिकं भद्रे परत्रेह न संशयः॥ सुमनोवाच-- वमिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञ धर्मवत्सलम् ॥ ३ सूत उवाचएवमुक्ते ततो वाक्ये सोमशर्मा द्विजोत्तमः । एवं करिष्ये कल्याणि तव वाक्यं न संशयः॥ ४ एवमुक्त्वा जगामासौ सोमशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दीप्यमानं तपश्चरम् ॥ ५ गङ्गातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् । तेजोज्वालासभाकीर्ण द्वितीयमिव भास्करम् ॥ ६ राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् । भक्त्या ननाम विन्द्रं दण्डवत्तं पुनः पुनः॥ ७ तमुवाच महातेजा ब्रह्मसूनुरकल्मषः । उपाविशाऽऽसने पुण्ये सुखेन सुमहामते ॥ एवमुक्त्वा स योगीन्द्रः पुनः प्राह तपोधनम् । गृहपुत्रेषु ते वत्स दारभृत्येषु सवेदा॥ क्षममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोऽसि चाङ्गेषु धर्म पालयस सदा ॥ १० किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम । एवं संभाप्य तं विप्र विरराम स कुम्भजः ॥ ११ एवमुक्तो महाप्राज्ञः सोमशमा मुनिस्तदा । तमुवाच महात्मानं वमिष्ठं तपतां वरम् ॥ १२ सोमशर्मोवाचभगवश्रूयतां वाक्यं सुप्रसन्न चेतसा । यदि मे सुप्रियं कार्य त्वयैव मुनिपुङ्गव ॥ मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम ॥ क. ख. च. कर्मकण्टकम् । २ अ. शामये । ३ क. ख. च. छ. स. ढ. 'मिकोटिषु । ४ क. ख. अ. च. छ.. च पु। ५ अ. 'क्षिश्चोत्पनि पापाश्विन्याशचाऽपि हि । च । ६ क. ख. ग. घ. रु.च.छ. स.ट. द. 'रे दिव्यं तं तपतां वर । ७ छ, ब्रह्मश्रिया द्वि। . ब्रह्माश्रयं द्वि। ग. घ. ज.ट. ढ. ब्रह्मप्रियं द्वि।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy