________________
१४८ महामुनिश्रीव्यासप्रणीतं
[ १ भूमिखण्डेमुमनोवाचश्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रतं मया । पापिनां मरणे कान्त यादृशं लिङ्गमेव च ॥ महापातकिनां चैव स्थानं चेष्टां वदाम्यहम ॥ विण्मूत्रामध्यसंयुक्तां भूमिं पापिसमन्विताम् । स तां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुश्चति ॥३ चाण्डालभूमिमासाद्य मरणं याति दुःखितः । गर्दभैराकृतां भूमि वेश्यागेहं समाश्रितः ॥ ४ चर्मकारगृहं गत्वा निधनायोपगच्छति । अस्थिचर्मनखेः पूर्णामाश्रितां पापकिल्बिषैः ॥ ५ तां प्राप्य चैव दुष्टात्मा मृत्युं याति स निश्चितम् । अन्यां पापसमाचारां प्राप्य मृत्यु स गच्छति॥६ अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् । भैरवान्दारुणान्योरानतिकृष्णान्महोदरान् ॥ ७ [*पिङ्गाक्षान्पीतनीलांश्च ह्यतिश्वेतान्महोदरान] । अत्युच्चान्विकरालांश्च शुष्कमांसत्वचोपमान ८ रोद्रदन्तान्करालास्यान्सिहास्यान्सर्पहस्तकान् । स तान्दृष्ट्वा प्रकम्पेत स्विद्यते च मुहुमुहुः ॥ ९ खिद्यमानस्य या चेष्टा तामेवं प्रवदाम्यहम् । परद्रव्यापहरणं परभार्याविडम्बनम् ॥ १० ऋणं परस्य पूर्व च गृहीतं यत्तु पापिभिः । परतो न प्रदत्तं हि लोभस्वादेन मोहितैः॥ ११ अन्यमेव महापापं कुंप्रतिग्रहमेव च । [+कण्ठमायान्ति ते सर्वे म्रियमाणस्य तस्य च ॥ १२ यानि कानि च पापानि पूर्वमेव कृतानि च । आयान्ति कण्ठमूलं ते महापापस्य नान्यथा ॥१३ दुःखमुत्पादयन्त्येते कफबन्धन दारुणम् । पीडाभिर्दारुणाभिश्च कण्टे घुरघुरायते ॥ ॥१४ रोदते कम्पतेऽत्यर्थ मातरं पितरं पुनः । [+ स्मरत भ्रातरस्तत्र भार्या पुत्रान्पुनः पुनः] ॥ १५ पुनर्विस्मरणं याति महापापन मोहितः । तस्य प्राणा न गच्छन्ति बहुपीडासमाकुलाः ॥ १६ एजते ताम्यते चैव मूर्छते च पुनः पुनः । एवं पीडासमायुक्तो दुःखं भुङ्क्तेऽतिमोहितः ॥ १७ तस्य प्राणाः सुदुःखेन महाकष्टेः प्रचालिताः। मयं घोरं समाश्रित्य शृणु कान्त प्रयान्ति ते ॥ १८ एवं प्राणी सदा मुग्धो लोभमोहसमन्धितः । नीयते यमदृतस्तु तस्य दुःखं वदाम्यहम् ॥ १९ अङ्गारसंचये मार्गे कृष्यमाणो हि नीयते । दह्यमानः सुदुष्टात्मा चेष्टमानः पुनः पुनः ॥ २० यत्राऽऽतपो महातीवो द्वादशादित्यतापितः । नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः २१ पर्वतेष्वेव दुर्गेषु च्छायाहीनेषु दुर्मतिः । नीयते तेन मार्गेण क्षुधातृप्णाभपीडितः ॥ २२ स दूतैर्हन्यमानस्तु [*गदादण्डैः परश्वधैः । कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दृतकैः ॥ २३ ततः शीतमये मार्गे वायुना सेव्यते पुनः । तेन शीर्तन संदुःखी भूत्वा यान्ति न संशयः ॥ आकृष्यमाणो दूतैस्तु] नानादुर्गेषु नीयते ॥ एवं पापी स दुष्टात्मा [देवब्राह्मणानन्दकः । सर्वपापसमायुक्तो नीयते यमकिंकरैः॥ २५ यमं पश्यति दुष्टात्मा] कृष्णाञ्जनचयोपमम् । तमुग्रं दारुणं भीमं यमदृतः समावृतम् ॥ २६ सर्वव्याधिसमाकीर्ण चित्रगुप्तसमन्वितम् । आरूढं महिषं देवं धर्मराजं द्विजोत्तम ॥ २७ दंष्ट्राकरालमत्युग्रं तस्याऽऽस्य कालसंनिभम् । पीतवासं महाहस्तं रक्तगन्धानुलेपनम् ॥ २८ रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् । एवंविधं महाकायं यमं पश्यति दुर्मतिः॥ २९
* क. ख. र.च. छ पुस्तकस्थाऽयं पाठः । + क ख. इ. च. छ. १. ढ. पुस्तकस्थोऽयं पाठ: 11.क. ख. छ.स.ट. ड. ढ.पुस्तकस्थोऽयं पाठः । * क.ख.इ.च छ.झ पुस्तकस्थोऽयं पाठः । क. ख. ग. घ. इ.च. छ... पुस्तकस्थोऽये पाठः ।
१ क. स्व. स. च. छ.स. 'म् । लिप्साममध्यसक्लेदैर्भूमि । २ ज कुमतिप्रदमे । ३ क. ख च. छ. स. 'लाः । पतते कमाते । ४ढ. 'ताः । अपानमार्गमा । ५ ज. ट... मार्ग। ६ क.ख. ङ. च. छ. स. ड. ढ. में भीम ।