________________
३ पञ्चदशोऽध्यायः ]
पद्मपुराणम् । नस्य पार्षे समायान्त स्तुतिं कुर्वन्ति चाटुलाम् । स्वस्थः सुखासने युक्तो देवपूजागतः किल ॥ तीर्थ च लभते प्राज्ञः स्नानार्थ धर्मतत्परः । अग्न्यागारे गवां स्थाने देवतायतनेषु च ॥ २३ आरामे च तडागे वा यत्राश्वत्थो वटस्तथा । ब्रह्मवृक्षं समाश्रित्य श्रीवृक्ष वा तथा पुनः॥ २४ अश्वस्थानं समाश्रित्य गजस्थानगतो नरः । अशोकं चूतवृक्षं च समाश्रित्य यदा स्थितः ॥ २५ संनिधौ ब्राह्मणानां च राजवेश्मगतोऽथ वा । रणभूमि समाश्रित्य पूर्व यत्र मृतो भवेत् ॥ २६ मत्यूस्थानानि पुण्यानि केवलं धर्मकारणम् । गोगृहं तु सुसंप्राप्य तथा चामरकण्टकम् ॥ २७ शुधर्मकरो नित्यं धर्मात्मा धर्मवत्सलः । एवं स्थानं समामोति यदा मृत्यु समाश्रितः ॥ २८ मातरं पश्यते पुण्यां पितरं च नरोत्तमम् । भ्रातरं श्रेयमा युक्तमन्यं स्वजनबान्धवम् ॥ २९ बन्दीजनैस्तथा पुण्यैः स्तूयमानः पुनः पुनः । पापिष्ठं नैव पश्यतं नान्यं शूद्रादिकं पुनः ॥ ३० गीतं गायन्ति गन्धर्वाः स्तुवन्ति स्तावकाः स्तवैः । मत्रपाठस्तथा विप्रा माता स्नेहेन पूजयेत् ३१ पिता स्वजनवगोश्च धमोत्मानं महामतिम् । एवं मृत्युः समाख्यातः पुण्यस्थानेषु वे प्रभो ॥ ३२ प्रत्यक्षान्पश्यते दूतान्हास्यम्नेहसमन्वितान् । न च स्वप्नेन मोहेन क्लेशयुक्तेन नैव च ॥ १३ धर्मराजो महाप्राज्ञो भवन्तं तु समावयेत् । एोहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ तस्य नो मोहसंप्राप्तिन ग्लानिः स्मृतिविभ्रमः । जायते नात्र संदेहः प्रसन्नात्मा भविष्यति ३५ ज्ञानविज्ञानसंपन्नः स्मरेदेवं जनार्दनम् । तेः सार्धे तु प्रयात्येवं संतुष्टो दृष्टमानसः ॥ ३६ एकत्वं जायते नस्य त्यजतः स्वं कलेवरम् । दशमद्वारमाश्रित्य ह्यान्मा तस्य स गच्छति ॥ ३७ शिविका तस्य चाऽऽयाति हंसयानं मनोहरम् । विमानैरेव संयानि हरेर्धाम ह्यनुत्तमम् ॥ ३८ छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा । वीज्यमानः स धर्मात्मा [*पुण्येरेव समन्ततः ॥ ३९ गीयमानम्तु धर्मान्मा] स्तूयमानश्च पण्डितः । बन्दिभिश्चारणैर्दिव्यैब्राह्मणैर्वेदपारगैः ॥ ४० माधुभिः स्तूयमानस्तु सर्वमौख्यसमन्वितः । यथा दानप्रभावेन फलमामोति तत्र सः॥ ४१ आरामवाटिकामध्ये स प्रयाति सुखेन वै । अप्सरोभिः समाकीर्णो दिव्याभिर्मगलर्युतः ॥ ४२ देवः प्रस्तूयमानस्तु धर्मराज प्रपश्यति । देवाश्च धर्ममंयुक्ता जग्मुः संमुखमेव तम् ॥ ४३ [*एबेहि वै महाभाग भुक्ष्व भोगान्मनोनुगान् । एवं स पश्यते धर्म सौम्यरूपं महामतिम्॥४४ स्वस्य पुण्यस्य भावेन भुञ्जते स्वर्गमेव सः] । भोगक्षयात्म धर्मात्मा पुनर्जन्म प्रयाति वै ।। ४५ निजधर्मप्रसादास कुलं पुण्यं प्रयाति वै । ब्राह्मणस्य तु पुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते । धर्मेण मोदते तत्र पुनः पुण्यं करोति सः॥ ४७
इति श्रीमहापुराणे पाझे भूमिखण्डे मुमनापाख्याने चतुर्दशोऽध्यायः ॥ १४ ॥ ___ आदितः श्लोकानां समष्ट्यङ्काः-३९९७
अथ पञ्चदशोऽध्यायः । सोमशर्मोवाचपापिनां मरणं भद्रे कीदृशैलक्षणैर्युतम् । तन्मे त्वं विस्तराद्रूहि यदि जानासि भामिनि ॥ १
*क.ख.इ. च. छ.. पुस्तकस्थोऽयं पाटः । * क. ख. ग. घ. दु.च.छ. ज. स.ट. ड.ढ. पुस्तकस्थोऽयं पाठः ।
१ अ. यत्रस्थोऽपि व । २ अ. 'श्वत्थस्थानमा । ३ अ. 'त्य गुरुस्था । ४ अ. 'कर्म । ५ क.ब.स. च. छ.स. ढ. त मातृपित्रादि । ड. 'त मातृपुत्रादि । ६ ज. प्रत्याख्यान्प।