________________
१४६
महामुनिश्रीव्यासभणीतं
[ १ भूमिखण्डेभार्यायास्तु वचः श्रुत्वा सोमशर्मा सुबुद्धिमान्। [*पुनः प्रोवाच तां भार्या सुमनां धर्मवादिनीम्]३४
इति श्रीमहापुराणे पाद्मे भूमिखण्डे सुमनोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३९५०
अथ चतुर्दशोऽध्यायः ।
rur, v
सोमशर्मोवाचएवंविधं महापुण्यं धर्माख्यानमनुत्तमम् । कथं जानासि भद्रं ते कस्माच्चैत्र श्रुतं त्वया ॥ १
सुमनोवाचभार्गवाणां कुले जातः पिता मम महामते । च्यवनो नाम विख्यातः सर्वज्ञानविशारदः॥ २ तस्याहमभवं कन्या प्राणादपि च वल्लभा । यत्र यत्र बजत्येप तीर्थारामेषु सुत्रत ॥ सभासु च मुनीनां तु देवतायतनेषु च । तेन सार्ध व्रजाम्येका क्रीडमाना सदेव हि ॥ ४ कोशिकान्वयसंभूतो वेदशर्मा महामतिः । पितुर्मम सखा शीघ्रमटमानः समागतः ॥ दुःखेन महताऽऽविष्टश्चिन्तयानो मुहुर्मुहुः । तमागतं महात्मानमुवाच च पिता मम ॥ भवन्तं दुःखसंतप्तमिति जानामि सुव्रत । कस्माहुःखी भवाञ्जातस्तन्मे त्वं कारणं वद ॥ एवं वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः । तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ बेदशमो महामाज्ञः सर्व दुःखस्य कारणम् । मम भाया महासाध्वी पतिव्रतपरायणा ॥ ९ अपुत्रा सा हि संजाता मम वंशो न विद्यते । एतत्ते कारणं प्रोक्तं पृच्छसे त्वं तु यच्च माम् १० एतस्मिन्नन्तरे प्राप्ते कश्चित्सिद्धः समागतः । मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ द्वाभ्यामेवाप्यसो सिद्धः पूजितो भक्तिपूर्वकम् । उपचारेस्तु भोज्यायैर्वचनैर्मधुराक्षरः ॥ १२ द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया । उभी तो प्राह धर्मात्मा समखं पितरं मम ॥ १३ धर्मस्य कारणं सर्व मयोक्तं ते यथा किल ।। धर्मेग प्राप्यते पुत्रो धन धान्यं तथा स्त्रियः । ततस्तेन कृतं धर्म संपूर्ण वेदशर्मणा ।। तस्माद्धर्मात्सुसंजातं महसौख्यं सुपुत्रकम् । तेन सङ्गप्रसङ्गन मर्मष मतिनिश्चयः ॥ यथा कान्त तव प्रोक्तं मयैव परमं शुभम् । तस्माच्छूतं महासिद्धात्सर्वसंदेहनाशनम् ।। विप्रधर्म समाश्रित्य ह्यनुवर्तस्व सर्वदा ॥
सोमशर्मोवाचधर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे । उभयोर्लक्षणं कान्ते तत्सर्व हि यथागमम् ।। १८
सुमनोवाचसत्यशौचक्षमाशान्तितीर्थपुण्यादिकैस्तथा । धर्मश्च पालिता येन तस्य मृत्यु वदाम्यहम् ॥ १९ रोगो न जायते तस्य न च पीडा कलेवरे । न श्रमा न च वै ग्लानि च स्वेदो भ्रमस्तथा।।२० दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा । वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१
___ * छ.पुस्तकस्थाऽयं पाठः । १. छ. 'स्याहं प्रियकन्या वै पित्रा सार्ध व्रजाम्यहम् । य'। 7. 'स्याहं दैत्यकन्याभिः पित्रा साध वजाम्यहम् । य। क. स . च. छ. झ. 'पहारै'।