SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३ त्रयोदशोऽध्यायः ] पद्मपुराणम् । ब्रह्मचर्य मया प्रोक्तं गृहिणां मुक्तिदं किल । यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ४ दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा । भासिङ्गं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः॥ ५ यतीनां ब्रह्मचर्य च समाख्यातं तवाग्रतः । वानप्रस्थस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ ६ आचारेण प्रवर्तेत कामक्रोधविवर्जितः । प्राणिनामुपकाराय संस्थित उञ्छवृत्तिमान् ॥ ७ वनस्थस्य समाख्यातं सत्यमेव वदाम्यहम् । परद्रव्येषु लोलत्वात्परस्त्रीषु तथैव च ॥ ८ दृष्टा मतिर्न यस्य स्यान्स सत्यः परिकीर्तितः । दानमेव प्रवक्ष्यामि येन जीवन्ति मानवाः ॥ ९ आत्मसाग्व्यं प्रतीच्छेद्यः स गच्छेत्परमं पदम् । अन्नस्यापि महादानं सुखस्य मधुरस्य च ॥१० ग्रासमात्रं तथा देयं क्षुधाताय न संशयः । दत्ते सति महत्पुण्यममृतं सोऽश्नुते सदा ॥ ११ दिने दिने प्रदातव्यं यथाविभवविस्तरम् । वचनं च तृणं शय्यां गृहच्छायां सुशीतलाम् ॥ १२ भूमिमपस्तथा चान्नं पियवाक्यमनुत्तमम् । आसनं वमनं पायं कौटिल्येन विवर्जितः ॥ १३ आत्मनो जीवनार्थाय नित्यमेवं करोति यः। [*देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः ॥ इत्येवं मोदतेऽसौ वै परत्रेह तथैव च ॥ अवन्ध्यं दिवसं यो वै दानाध्ययनकर्मभिः । प्रकुर्यान्मानुपो भूत्वा स देवो नात्र संशयः॥ १५ नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् । देवानां ब्राह्मणानां च पूजास्वभिरतोऽथ यः॥ १६ नित्यं नियमसंयुक्तो दानवतेपु सुव्रत । उपकारेषु सर्वेपु नियमश्च प्रकीर्तितः ॥ १७ क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम । पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् ॥ १८ क्रोधं चैव न गच्छेच ताडितोऽपि न ताडयेत् । सहिष्णुः स्यात्स धर्मात्मा न हि रागं प्रयाति च॥१९ समश्नाति परं सौख्यमिह चामुत्र तेन च । एवं क्षमा ममाख्याता शौचमेवं वदाम्यहम् ॥ २० स बाह्याभ्यन्तरे यो वे शुद्धो रागविवर्जितः । नानाचमनकैश्चैव व्यवहारेण वर्तते ॥ २१ शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् । तृणमेव ह्यकार्यादै छेत्तव्यं न विजानता ॥ २२ अहिंस्रः संयतो भूयाद्यथाऽऽत्मनि तथा परे। शान्तिमेवं प्रवक्ष्यामि शान्त्या मुखं समश्रुते ॥२३ शान्तिरेषा प्रकर्तव्या खेदं नैव परिव्रजेत् । भूतवैरं विसृज्यैव मनमा न प्रकाशयेत् ॥ २४ [*एवं शान्तिः समाख्याताऽप्यस्तेयं च वदाम्यहम् । परस्त्रं नैव हर्तव्यं परयोषा तथैव च ॥२५ वचनेमेनाभिः कायश्च न प्रमयं प्रकाशयेत् । दममेवं प्रवक्ष्यामि तवाग्रे च द्विजोत्तम ॥ २६ दमनादिन्द्रियाणां वै मनमा नित्यं प्रकाशयेत् । औद्धत्यं नाशयेत्तेषां सचेतन्यो भवेत्सदा २७ शुश्रूषां हि प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी । पूर्वाचार्यर्यथा प्रोक्ता तथाऽहं प्रवदाम्यहम् ॥ २८ वाचा देहेन मनसा गुरुकार्य प्रसाधयेत् । जायतेऽनुग्रहो यत्र शुश्रूषा मा निगद्यते ॥ २९ साङ्गो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम । अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते ॥ ३० ईदृशे चापि धर्मे तु वर्तते यो नरः सदा । संमार तस्य संभूतिः पुनरेवं न जायते ॥ ३१ स्वर्ग गच्छति धर्मेण सत्यं सत्यं वदाम्यहम् । एवं ज्ञात्वा महामाज्ञ धर्ममेवं वजस्व हि ॥ ३२ सर्व हि प्राप्यते कान्त यदसाध्यं महीतले । धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि ॥ १ ___* क. ख. ह. च. छ. झ. पुस्तकस्थोऽयं पाठः । * ग. घ. पुस्तकस्थोऽयं पाठः । १७. झ. ड. 'त। तप एव प्रव। २ क. ख. ग. घ. ङ. च. छ. ज. स. ट. ड. ढ. उद्यमाकृतिः । ३ क. स.ग. घ. च. छ. झ.ट. 'न्। तप एव स। ४ क ख. ग. घ. ह. च. छ. ज.स. ट.ठ .ड.स इहैव परत्र च । । ५म.'यःद्रव्येण मो। ६ क ख. च. ड. 'नजाते। ७ ड. द. 'ते । समाचार्णेन । १९
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy