________________
९२
१२ द्वादशोऽध्यायः ]
पद्मपुराणम् । सप्रसन्ना सुमत्रा च यत्र तत्र न पश्यति । ज्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्विनी ॥
*मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी॥ इयं श्रद्धा महाभाग पश्य पश्य समागता । बहुबुद्धिसमाक्रान्ता बहुज्ञानसमाकुला ॥ ८६ सभोगा सक्तरूपा सा सुस्थिता चारुमङ्गला । मर्वावध्यानसंयुक्ता लोकमाता यशखिनी ॥ ८७ सर्वाभरणशोभाव्या पीनश्रोणिपयोधरा । गौरवर्णा समायाता नीलवस्त्रविभूषणा ॥ ८८ इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता । हंसचन्द्रप्रतीकाशा मुक्ताहारविलम्बिनी ॥ ८९ मर्वावरणसभूषा सुप्रसन्ना मनस्विनी । श्वेतवस्त्रंण मंवीता शतपत्रं करे कृतम् ॥ पुस्तकाक्षं करे यस्या राजमानं सदेव हि । [+ एपा प्रज्ञा महाभागा भाग्यवन्तं समागता ॥९१ लाक्षारससमामर्णा सुप्रसन्ना सदैव हि ] । पीनपुष्पकृतामाला हारकेयरभूषणा ॥ मुद्रिकाकङ्कणोपेता रत्नकुण्डलमण्डिना । पीतेन वाससा देवी सदैव परिराजते । ९३ त्रैलोक्यस्योपकाराय पोषर्णायाद्वितीयका । यस्याः शीलं द्विजश्रेष्ठ सदेव परिकीर्तितम् ॥ ९४ सेयं दया सुसंप्राप्ता तव पार्थ द्विजोत्तम । इयं वृद्धा महाप्राज्ञा भावभार्या तपस्विनी ।। ९५ मम माना द्विजश्रेष्ठ धर्मोऽहं तव सुवन । इति ज्ञान्या समं गच्छ मामेवं परिपालय ॥ ९६
दुर्वासा उवाचयदि धर्मः समायानो मन्समीपं तु मांप्रतम् । एतन्मे कारणं हि किं ने धर्म करोम्यहम् ॥ ९७
धर्म उवाचकस्मात्क्रुद्धोऽसि विप्रेन्द्र किमतविप्रियं कृतम् । तन्मे त्वं कारगं वहि दुर्वा सो यदि मन्यसे ॥९८
दुर्वासा उवाच--- येनाहं कुपितो देव तदिदं कारणं ऋणु । दमीचः सुसंक शैः शोधितं कायमात्मनः॥ ९९ लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता । एवं पश्यामि मामेव न दया ते प्रवर्तते ॥ १०० तस्मात्क्रुद्धोऽस्मि तेऽयेव शापत्रयं ददाम्यहम् । एवं ज्ञात्वा तदा धमस्तमुवाच महामतिः॥१०१
धर्म उवाचमयि नष्टे महाप्राज्ञ लोकां नाशं समेत्यति । दुःग्यमलमहं नात निकामि भृशं द्विज ॥ १०२ सोख्यं पश्चादहं दमि यदि सत्यं न मुञ्चति। [* उपायोऽयं सुग्वमूलस्य पुण्यं दुःखेन लभ्यते १०३ पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुञ्चति । महन्सौग्व्यं ददामीह परत्र च न संशयः ॥ १०४
दुवासा उवाचमुखं येनाऽऽप्यते तेन परं दुःखं प्रपद्यते । तत्तु मर्त्यः परित्यज्य ह्यन्येनापि भुनक्ति च ।। १०५ [' तच्छ्यो नैव पश्यामि त्वन्यायं हि कृतं तव । येन कायेन क्रियने भुज्यने तेन तत्सुखम् ॥१०६ अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते । तन्मुखं को विजानाति चान्यायं धर्ममेव वा ॥ १०७ [* अन्येन क्रियते लेशमन्येनापि मुखं पुनः] । भुनक्ति पुरुषां धर्म तत्सर्व श्रेयसा युतम् ॥ १०८ ____ * क. ख. च. छ. झ. पुस्तकस्थोऽयं पाटः । + क. ग्व छ. झ. पुस्तकस्थोऽय पाटः । * क. ख ग. हु च. छ. झ.पुस्तकस्थोऽय पाट: । + क. ख. ग. ड. च. छ. ज. झ. द.पस्नकस्थोऽय पाठः । * क, ख, च. छ. पुस्तकस्थोऽयं पाठः।
१ क. स्व. च. 'नी । शक्लाम ।२ क. ख. ग. घ. १. च. छ. ज. झ. ट. ड. ढ. लजा। ३ क. ख. च. छ. स. यशस्विनी। ४ क. ख. च. छ. 'तपत्रेण । इ. तरूपेण । ५ अ. 'स्तकरा पङ्कजस्था रा। ६ क. ख. ग. घ. च. झ. ट. प, णाय हिताय च ।य। छ. 'णाय तथैव च । ७ क, ख. च. 'ति त्वां समगच्छाम मा'। ८ क. ख.च. छ. स. श्रुत्वा । ९ क. ख. च. छ. स. मुकाये नाऽऽयते नव परदुःख प्रमह्यते।